SearchBrowseAboutContactDonate
Page Preview
Page 329
Loading...
Download File
Download File
Page Text
________________ आगम (१०) भाग-[१३] “भाग-१३ “प्रश्नव्याकरणदशा" - अंगसूत्र-१० (मूलं+वृत्ति:) श्रुतस्कन्ध: [१], ----------------------- अध्ययनं [३] ----------------------- मूलं [१२] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [१०], अंगसूत्र- [१०] "प्रश्नव्याकरणदशा” मूलं एवं अभयदेवसूरि-रचिता वृत्ति: प्रत सुत्रांक ཟླ # ༔ ཀླུ , ཟླ་ प्रश्नब्याक श्रीष- भवदेव० वृत्तिः [१२] दीप मानाः, उक्तं च-"यद्यदारभते कर्म, नरो दुष्कर्मसञ्चयः । तत्तद्विफलतां याति, यथा बीज महोषरे ॥१॥" अधर्मतदिवसं-प्रतिदिनमुयुक्ता-उद्यतः सद्भिः कर्मणा-व्यापारेण कृतेन यो दुःखेन-कष्टेन संस्थापितो-मीलितःIXI द्वारे सिक्थानां पिण्डस्तस्यापि सञ्चये परा:-प्रधाना ये ते तथा, क्षीणद्रव्यसारा इति व्यक्तं, नित्यं-सदा अधुषा- चौरिका अस्थिरा धनानां-गणिमादीनां धान्यानां-शाल्यादीनां कोशा-आश्रया येषां स्थिरत्वेऽपि तत्परिभोगेन । फलं वर्जिताच येते तथा, रहितं-त्यक्तं कामयोः-शब्दरूपयोः भोगानां च-गन्धरसस्पर्शानां परिभोगे-आसेवने सू०१२ यत्तत्सर्वसौख्यं-आनन्दो यैस्ते स तथा, परेषां यो श्रिया भोगोपभोगी तयोर्यन्निश्राण-निश्रा तस्य मार्गणपरायणा-वेषणपरा येते तथा, तत्र भोगोपभोगयोरयं विशेषः-'सद भुजइत्ति भोगो सो पुण आहारपुफमाइओ । उवभोगो उ पुणो पुण उचभुज्जद्द वत्थनिलयाइ ।।१॥ त्ति [सकृद्भुज्यते इति भोगः स पुनराहारपुष्पादिकः । उपभोगस्तु पुनः पुनरुपभुज्यते वस्खनिलयादि ॥१॥] वराका:-तपखिनः अकामिकयाअनिच्छया विनयन्ति-प्रेरयन्ति अतिवाहयन्तीत्यर्थः, किं तदित्याह-दुःख-असुखं, नैव सुखं नैव निवृतिवास्थ्यमुपलभन्ते-प्राप्नुवन्ति अस्यन्तविपुलदुःखशतसम्पदीसाः,परस्य द्रव्येषु ये अविरता भवन्ति ते नैव सुखं लभते इति प्रस्तुतं । तदेवं यादृशं फलं ददातीत्यभिहितं, अधुनाऽध्ययनोपसंहाराधेमाह-एसो सो इत्यादि, सर्व पूर्ववत् ।। प्रमब्याकरणतृतीयाध्ययनविवरणं समाप्तमिति ॥ ३ ॥ अनुक्रम -- 555555 [१६] ॥६४॥ DDEE | अत्र प्रथमे श्रुतस्कन्धे तृतीयं अध्ययनं "अदत्तादान" परिसमाप्तं ~329~
SR No.035013
Book TitleSavruttik Aagam Sootraani 1 Part 13 Upasakdasha Antkruddasha Anuttaropapatikdasha Prashnavyakaran Mool evam Vrutti
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages538
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_antkrutdasha
File Size118 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy