SearchBrowseAboutContactDonate
Page Preview
Page 328
Loading...
Download File
Download File
Page Text
________________ आगम (१०) प्रत सूत्रांक [१२] दीप अनुक्रम [१६] भाग-[१३] “भाग-१३ “प्रश्नव्याकरणदशा” – अंगसूत्र -१० (मूलं + वृत्ति:) अध्ययन [ ३ ] मूलं [१२] श्रुतस्कन्ध: [१], पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित ..आगमसूत्र - [१०] अंगसूत्र- [१०] "प्रश्नव्याकरणदशा" मूलं एवं अभयदेवसूरि-रचिता वृत्तिः न्दन्तः- जुगुप्समाना अप्पगन्ति आत्मानं कृतान्तं च-देवं तथा परिवदन्तो- निन्दन्तः, कानीत्याह - 'इह य पुरेकडाई कम्माई पाघगाईति इहैवमक्षरघटना- पुराकृतानि व-जन्मान्तरकृतानि कर्माणि इह जन्मनि पापकानि-अशुभानि कचित्पापकारिण इति पाठः, विमनसो दीनाः शोकेन दद्यमानाः परिभूता भवन्तीति सर्वत्र सम्बन्धनीयं, तथा सत्त्वपरिवर्जिताच 'छोभ'सि निस्सहायाः क्षोभणीया वा शिल्पं चित्रादि कलाधनुर्वेदादिः समयशास्त्रं - जैनबौद्धादिसिद्धान्तशास्त्रं एभिः परिवर्जिता ये ते तथा, यथाजातपशुभूताःशिक्षारक्षणादिवर्जितवलीवर्दादिसदृशाः निर्विज्ञानत्वादिसाधर्म्यात् 'अचियत्स'सि अप्रतीत्युत्पादका नित्यं - सदा नीचानि-अधमजनोचितानि कर्माण्युपजीवन्ति तैर्वृत्तिं कुर्वन्ति ये ते तथा, लोककुत्सनीया इति प्रतीतं, मोहाद् ये मनोरथा - अभिलाषास्तेषां ये निरासाः-क्षेपास्तैर्बहुला ये ते तथा अथवा मोघमनोरथानिष्फलमनोरथा निराशबहुलाश्च- आशाभावप्रचुरा ये ते तथा, आशा- इच्छाविशेषः सैव पाशो- बन्धनं तेन प्रतिबद्धा:- संरुद्धा निर्यान्त इति गम्यं प्राणा येषां ते तथा, अर्थोपादानं द्रव्यावर्जनं कामसौख्यं च प्रतीतं तत्र च लोकसारे-लोकप्रधाने भवन्ति जायन्ते अफलवंतगा यत्ति अफलवन्तः अप्रासिका इलय, लोकसारता च तयोः प्रतीता, यथाहु:- “यस्यार्थास्तस्य मित्राणि यस्यार्थास्तस्य बान्धवाः । यस्यार्थाः स पुमान् लोके, यस्यार्थाः स च पण्डितः ॥ १ ॥” इति, “राज्ये सारं वसुधा वसुन्धरायां पुरं पुरे सोधम् । सौधे तल्पं तल्पे वराङ्गनाऽनङ्गसर्वस्व ॥ १ ॥” मिति, किम्भूतां अपीत्याह- सुष्ठपि च उद्यच्छन्तः- अत्यर्थमपि च प्रयत For Par Use Only ~328~ andra.org
SR No.035013
Book TitleSavruttik Aagam Sootraani 1 Part 13 Upasakdasha Antkruddasha Anuttaropapatikdasha Prashnavyakaran Mool evam Vrutti
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages538
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_antkrutdasha
File Size118 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy