________________
आगम
(१०)
भाग-[१३] “भाग-१३ “प्रश्नव्याकरणदशा".
श्रुतस्क न्ध : [१], ----------------------- अध्य यन [३] ----------------------- मलं [१२] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [१०], अंगसूत्र- [१०] "प्रश्नव्याकरणदशा" मूलं एवं अभयदेवसूरि-रचिता वृत्ति:
प्रत
सत्रांक
[१२]
दीप अनुक्रम
तामढा भयेन संज्ञाभिश्च-आहारमैथुनपरिग्रहादिभिः सम्पयुक्ता-युक्तास्ततः कर्मधारयः, वसन्ति-अध्यासते अधर्मर० श्रीअ- संसारसांगरमिति प्रकृतं, इह च बसेर्निरुपसर्गस्यापि सकर्मकत्वं छान्दसत्वादिति, किम्भूतं संसारं?-उद्वि- द्वारे भयदेव. नानां वासस्य-वसनस्य वसतिः-स्थानं यः स तथा तं, तथा यत्र २ ग्रामकुलादौ आयुर्निबध्नन्ति पापका- चौरिकावृत्तिः |रिण:-चौर्यविधायिनः तत्र तत्रेति गम्यते घान्धवजनादिवर्जिता भवन्तीति क्रियासम्बन्धः, बान्धवजनेन- फलं ।
भ्रात्रादिना खजनेन-पुत्रादिना मित्रैश्च-सुहृद्भिः परिवर्जिता येते तथा, अनिष्टा जनस्येति गम्यते, भवन्ति- सू०१२ जायन्ते अनादेयदुर्विनीता इति प्रतीतं, कुस्थानासनकुशय्याश्च ते कुभोजनाश्चेति समासः 'असुइणोत्ति अशुचयोऽश्रुतयो वा कुसंहननाः-सेवा+दिसंहननयुक्ताः कुममाणा-अतिदीर्घा अतिहस्खा वा कुसंस्थिता |-हुण्डादिसंस्थाना इति पदत्रयस्य कर्मधारया, कुरूपा:-कुत्सितवर्णाः, बहुक्रोधमानमायालोमा इति प्रतीतं, |बहुमोहा-अतिकामाः अत्यर्थाज्ञाना वा, धर्मसंज्ञाया-धर्मबुद्धेः सम्यक्त्वाच ये परिभ्रष्टास्ते तथा, दारिद्र्योपद्रवाभिभूता नित्यं परकर्मकारिण इति प्रतीतं, जीव्यते येनार्थेन-द्रव्येण तद्रव्यरहिता येते तथा, कृपणारङ्काः परिपिण्डतर्ककाः-परदत्तभोजनगवेषकाः दुःखलब्धाहारा इति व्यक्तं, अरसेन-हिमवादिभिरसंस्कृत तेन विरसेन-पुराणादिना तुच्छेन-अल्पेन भोजनेनेति गम्यते कृतः कुक्षिपूरो पैस्ते तथा, तथा परस्य सम्ब-18|| धिन मेक्षामाणा:-पश्यन्तः कमित्याह-ऋद्धिः-सम्पत् सत्कार:-पूजा भोजनं-अशनं एतेषां ये विशेषाः-II लाप्रकाराः तेषां यः समुदया-समुदायः उदयवर्तिवं वा तस्य यो विधिः-विधानमनुष्ठानं स तथा, ततश्च नि
[१६]
For P
OW
Rurasaram.org
~327