________________
आगम
(१०)
भाग-[१३] “भाग-१३ “प्रश्नव्याकरणदशा" - अंगसूत्र-१० (मूलं+वृत्ति:)
श्रुतस्क न्ध : [१], ----------------------- अध्य यन [३] ----------------------- मलं [१२] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [१०], अंगसूत्र- [१०] "प्रश्नव्याकरणदशा" मूलं एवं अभयदेवसूरि-रचिता वृत्ति:
प्रत
सूत्रांक
[१२]
दीप अनुक्रम
द्वेगकरं अनर्वाक्पारं-विस्तीर्णखरूपं महाभयादिविशेषणत्रयमेकार्थ अपरिमिता-अपरिमाणा ये महेच्छाबृहदभिलाषा अविरतलोकास्तेषां कलुषा-अविशुद्धा या मतिः स एव वायुवेगस्तेन उद्धम्ममाणत्ति-उत्पाद्यमानं यत्तत्तथा तस्य, आशा-अप्राप्तार्थसम्भावना पिपासा च-पाप्सार्थीकावास्ता एव पाताला:-पातालकलशाः पातालं वा-समुद्रजलतलं तेभ्यस्तस्माद्वा कामरतिः-शब्दादिष्वभिरतिः रागद्वेषवन्धनेन बहुविधसकल्पाश्चेति इन्द्रः, तल्लक्षणस्य विपुलस्योदकरजसः-उदकरणोर्यो रयो-वेगस्तेनान्धकारो यः स तथा तं, कलुषमतिवातेनाशादिपातालादुत्पाद्यमानकामरत्याादकरजोरयोऽन्धकारमित्यर्थः, मोह एवं महावत्तों मोहम-18 हावतस्तत्र भोगा एव-कामा एव भ्राम्यन्तो-मण्डलेन सञ्चरन्तो गुप्यन्तो-व्याकुलीभवन्तः उद्बलन्त-उच्छलन्तो बहवः-प्रचुराः गर्भवासे-मध्यभागविस्तारे प्रत्यवनिवृत्ताच-उत्पत्य निपतिताः प्राणिनो यत्र जले ततथा, तथा प्रधावितानि-इतस्ततः प्रकर्षेण गतानि यानि व्यसनानि तानि समापन्ना:-प्राप्ता ये ते पाठान्तरेण प्रबाधिता:-पीडिता ये व्यसनसमापन्ना-व्यसनिनस्तेषां यद् रुदितं-प्रलपितं तदेव चण्डमारुतस्तेन समाहृतममनोज़ पीचिव्याकुलितं भङ्ग:-तरझैः स्फुटन-विदलन् अनिष्ठितः कल्लोलैः-महोर्मिभिः सालं च जलं-तोयं | | यत्र स तथा तं, महामोहावर्तभोगरूपभ्राम्यदादिविशेषणप्राणिकं व्यसनसमापन्नरुदितलक्षणचण्डमारुतसमा। हतादिविशेषणं जलं यत्रेत्यर्थः, प्रमादा-मद्यादयस्त एव बहवश्वण्डा-रौद्रा दुष्टा:-क्षुद्राः श्वापदा-व्याघ्रादयस्तैः। समाहता-अभिभूता ये 'उद्धायमाण'त्ति उत्तिष्ठन्तो विविधचेष्टासु समुद्रपक्षे मत्स्यादयः संसारपक्षे पुरु
[१६]
~324~