SearchBrowseAboutContactDonate
Page Preview
Page 325
Loading...
Download File
Download File
Page Text
________________ आगम (१०) भाग-[१३] “भाग-१३ “प्रश्नव्याकरणदशा" - अंगसूत्र-१० (मूलं+वृत्ति:) श्रुतस्कन्ध: [१], ----------------------- अध्ययनं [३] ----------------------- मूलं [१२] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [१०], अंगसूत्र- [१०] "प्रश्नव्याकरणदशा” मूलं एवं अभयदेवसूरि-रचिता वृत्ति: प्रत अधर्म द्वारे चौरिका सत्रांक भयदेव० [१२] वृत्तिः सू०१२ दीप अनुक्रम प्रश्रव्याक-सपादयः तेषां यः पूर:-समूहस्तस्य ये घोरा-रौद्राः विध्वंसाना:-विनाशलक्षणा अनथा-अपायास्तैः बहुलो र०श्रीअ- यः स तथा तं, अज्ञानान्येव भ्रमन्तो मत्स्याः 'परिहत्य'त्ति दक्षा यत्र स तथा अनिभृतानि-अनुपशान्तानि यानीन्द्रियाणि अनिभृतेन्द्रिया वा ये देहिनस्तान्येव त एष वा महामकरास्तेषां यानि चरितानि-शीघ्राणि चरितानि-चेष्टनानि तैः 'खोखुन्भमाण'सि भृशं क्षुभ्यमाणो यः स तथा, सन्ताप:-एकत्र शोकादिकृतोऽ न्यत्र चाडवाग्निकृतो नित्यं यत्र स सन्तापनित्यकः, तथा चलन चपला चश्चलश्च यः स तथा, अतिचपल इ॥१२ त्यर्थः, स च अत्राणाशरणानां पूर्वकृतकर्मसञ्चयानां प्राणिनामिति गम्यं यदीण वज्र्प-पापं तस्य यो वेद्यMमानो दुःखशतरूपो विपाकः स एव घूर्णश्च-भ्रमन जलसमूहो यत्र स तथा, ततोऽज्ञानादिपदानां कर्मधार योऽतस्तं, ऋद्धिरससातलक्षणानि यानि गौरवाणि-अशुभाध्यवसायविशेषास्त एवापहारा-जलचरविशेषाः तः गृहीता ये कर्मप्रतिबद्धाः सत्वाः संसारपक्षे ज्ञानावरणादिवद्धाः समुद्रपक्षे विचित्रचेष्टाप्रसक्ताः 'कहिजमाण'त्ति आकृष्यमाणा नरक एव तलं-पातालं 'हत्तंति तदभिमुखं सन्ना इति-सन्नकाः खिन्ना विषण्णाश्च शोकितास्तवेहुलो यः स तथा, अरतिरतिभयानि प्रतीतानि विषादो-दैन्यं शोकः-तदेव प्रकर्षावस्थं मिबाध्यात्वं-विषयोंस एतान्येव शैला:-पर्वतास्तैः सङ्कटो यः स तथा अनादिः सन्तानो यस्य कर्मवन्धनस्य तKसधा तथ क्लेशाश्व-रागादयस्तल्लक्षणं पविक्खिल्लं-कर्दमस्तेन सुष्ट दुरुत्तारो यः स तथा, ततः ऋद्धीत्यादि [पदानां कर्मधारयोऽतस्तं, अमरनरतिर्यग्निरयगतिषु यद् गमनं सैव कुटिलपरिव-िवकपरिवर्तना विपुला [१६] ATMurary.com ~325
SR No.035013
Book TitleSavruttik Aagam Sootraani 1 Part 13 Upasakdasha Antkruddasha Anuttaropapatikdasha Prashnavyakaran Mool evam Vrutti
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages538
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_antkrutdasha
File Size118 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy