________________
आगम
(१०)
भाग-[१३] “भाग-१३ “प्रश्नव्याकरणदशा" - अंगसूत्र-१० (मूलं+वृत्ति:)
श्रुतस्क न्ध : [१], ----------------------- अध्य यन [३] ----------------------- मलं [१२] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [१०], अंगसूत्र- [१०] "प्रश्नव्याकरणदशा” मूलं एवं अभयदेवसूरि-रचिता वृत्ति:
प्रत
द्वारे
सुत्रांक [१२]
दीप अनुक्रम
प्रीव्याक-1 यदु गमनं तदेव पर्यन्तचक्रवाल-बायपरिधिर्यस्य स तथा तं संसारसागरं वसन्तीति सम्बन्धः, किम्भूत-|| अधर्म२०श्रीअ
तमित्याह-जन्मजरामरणान्येव कारणानि-साधनानि यस्य तत्तथा तच तद् गम्भीरदुःखं च तदेव प्रक्षुभितंभयदेव० सञ्चलितं प्रचुर सलिलं यत्र स तथा तं, संयोगवियोगा एव वीचया-तरङ्गा यत्र स तथा, चिन्ताप्रसङ्गः-चि- चौरिकावृत्तिः ४ान्तासातत्यं तदेव प्रसृतं-प्रसरो यस्य स तथा वधा-हननानि बन्धा:-संयमनानि तान्येव महान्तो दीर्घतया फलं
विपुलाच विस्तीर्णतया (महा) कल्लोला-महोर्मयो यत्र स तथा, करुणविलपिते लोभ एव कलकलायमानो सू० १२ ॥६१॥
यो बोलो-ध्वनिः स बहुलो यन्त्र स तथा, ततः संयोगादिपदानां कर्मधारयः अतस्तं, अपमानमेव-अपूजन
मेव फेनो यन्त्र स तथा, तीव्रखिंसनं च-अत्यर्थं निन्दा पुलंपुला-प्रभूता अनवरतोद्भूता या रोगवेदनास्ताश्च दापरिभवविनिपातस-पराभिभवसम्पर्कः परुषघर्षणानि च-निछुरवचननिर्भत्सनानि च समापतितानि-स-18
मापन्नानि येभ्यस्तानि तथा तानि च तानि कठिनानि-कर्कशानि दुर्भेदानीत्यर्थः कर्माणि च-ज्ञानावरणादीनि| [क्रिया वा तान्येव ये प्रस्तराः-पाषाणास्तैः कृत्वा तरङ्गवत्-वीचिवबलत् नित्यं-ध्रुवं मृत्युभयमेव मृत्युश्च
भयं चेति ते एव वा तोयपृष्ठं-जलोपरितनभागो यत्र स तथा, ततः कर्मधारयः, अथवाऽपमानेन फेनेन | फेनमिति तोयपृष्ठविशेषणमतो बहुव्रीहिरेवातस्तं, कषाया एवं पाताला:-पातालकलशास्तैः सङ्कलो यास
॥६१ ॥ तथा तं, भवसहस्राण्येच जलसञ्चयः-तोयसमूहो यत्र स तथा तं, पूर्व जननादिजन्यदुःखस्य सलिलतोक्ता इह तु भवनानां जननादिधर्मवतां जलविशेषसमुदायतोक्तेति न पुनरुक्तत्वं, अनन्त-अक्षयं उद्वेजनक-उ-|
[१६]
~323