SearchBrowseAboutContactDonate
Page Preview
Page 322
Loading...
Download File
Download File
Page Text
________________ आगम (१०) भाग-[१३] “भाग-१३ “प्रश्नव्याकरणदशा". श्रुतस्कन्ध: [१], ----------------------- अध्ययनं [३] ----------------------- मूलं [१२] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [१०], अंगसूत्र- [१०] "प्रश्नव्याकरणदशा” मूलं एवं अभयदेवसूरि-रचिता वृत्ति: प्रत सूत्रांक - [१२] - दीप अनुक्रम 0444444 गदितादत्तग्राहिणः, अनन्तकालेन यदि नाम कथञ्चिन्मनुजभावं लभन्ते इति व्यक्त, कथमित्याह-नकेषु-बहुषु निरयगती यानि गमनानि तिरश्चां च ये भवास्तेषां ये शतसहस्रसङ्ख्याः परिवस्तेि तथा तेष्वतिक्रान्तेषु। सखिति गम्यते, तत्रापि च-मनुजत्वलाभे भवन्ति-जायन्ते अनार्या:-शकयवनबर्बरादयः, किम्भूताः?नीचकुलसमुत्पन्नाः, तथा आर्यजनेऽपि-मगधादौ समुत्पन्ना इति शेषः लोकबाह्या-जनवर्जनीया भवन्तीनि| गम्यं, तिर्यग्भूताश्च पशुकल्पा इत्यर्थः, कथमित्याह-अकुशला:-तत्वेषु अनिपुणाः कामभोगतृषिता इति व्यक्तं 'जहिंति नरकादिपरिवृत्ती तत् मनुजत्वं लभते यत्र निवान्ति-चिन्वन्ति निरयवर्तिन्यां-नरकमागें। भवप्रपञ्चकरणेन-जन्मप्राचुर्यकरणेन पणोल्लिति प्रणोदीनि तत्प्रवर्तकानि तेषां जीवानामिति हदयं यानि A तानि तथा, अत्र द्वितीयाबहुवचनलोपो द्रष्टव्यः, पुनरपि आवृत्त्या संसारो-भयो नेमत्ति-मूलं येषां तानि | तथा दुःखानीति भावः तेषां यानि मूलानि तानि तथा, कर्माणीत्यर्थः, तानि नियनन्तीति प्रकृतं, इह च मूलाइंति चाच्ये मूल इत्युक्तं प्राकृतत्वेन लिङ्गव्यत्ययादिति, किम्भूतास्ते मनुजत्वे वर्तमाना भवन्तीत्याहधर्मश्रुतिविवर्जिताः धर्मशास्त्रविकला इत्यर्थः अनार्या:-आर्येतराः क्रूरा-जीवोपधातोपदेशकत्वात् क्षुद्रा तथा| मिथ्यात्वप्रधाना-विपरीततत्वोपदेशका श्रुतिः-सिद्धान्तस्तां प्रपन्ना:-अभ्युपगता येते तथा ते च भवन्तीति, एकान्तदण्डरुचयः-सर्वथा हिंसनश्रद्धा इत्यर्थः वेष्टयन्ति कोशिकारकीट इवात्माननिति प्रतीतं अष्टकर्मल-1 क्षणैस्तन्तुभिर्यदू घनं बन्धनं तत्तथा तेन, एवमनेन आत्मनः कर्मभिर्वन्धनलक्षणप्रकारेण नरकतिर्यङ्गरामरेषु - - [१६] -- प्र.न्या.११ ~322~
SR No.035013
Book TitleSavruttik Aagam Sootraani 1 Part 13 Upasakdasha Antkruddasha Anuttaropapatikdasha Prashnavyakaran Mool evam Vrutti
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages538
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_antkrutdasha
File Size118 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy