SearchBrowseAboutContactDonate
Page Preview
Page 321
Loading...
Download File
Download File
Page Text
________________ आगम (१०) भाग-[१३] “भाग-१३ “प्रश्नव्याकरणदशा" - अंगसूत्र-१० (मूलं+वृत्ति:) श्रुतस्क न्ध : [१], ----------------------- अध्य यन [३] ----------------------- मलं [१२] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [१०], अंगसूत्र- [१०] "प्रश्नव्याकरणदशा” मूलं एवं अभयदेवसूरि-रचिता वृत्ति: प्रत करॐ [१२] वृत्तिः सू०१२ दीप अनुक्रम प्रश्नव्याक- आमेन-अपकरसेनाभिभूतानि गात्राणि-अङ्गानि येषां ते तथा, प्ररूढानि-वृद्धिमुपगतानि बद्धत्वेनासं-IM३ अधर्मर० श्रीअ- स्कारात् नखकेशश्मश्रुरोमाणि येषां ते तथा, तत्र केशा:-शिरोजाः इमभूणि-कूर्चरोमाणि शेषाणि तु रोमा- द्वारे भयदेवणीति, 'छगमुत्तमिति पुरीषमूत्रे निजकेषु खुत्तत्ति-निमग्नाः तत्रैव-चारकवन्धने मृता अकामका:-मरणेऽ- चौरिका नभिलाषाः, ततश्च बवा पादयोराकृष्टाः स्वातिकायां 'छूड'त्ति क्षिप्ताः, तत्र तु खातिकायां वृकशुनकशृगा-1 फलं लकोलमार्जारबृन्दस्य संदंशकतुण्डपक्षिगणस्य च विविधमुखशतैर्विलुप्सानि गात्राणि येषां ते तथा, कृता-1 विहिता वृकादिभिरेव 'विहंगत्ति विभागाः वण्डशः कृता इत्यर्थः केचिदू-अन्ये 'किमिणा यत्ति कृमिवन्तश्च कुथितदेहा इति प्रतीतं, अनिष्टवचनैः शाप्यमानाः-आक्रोश्यमानाः, कथमित्याह-सुष्टु कृतं तत्कदर्थनमिति गम्यते यदिति यस्मात्कदर्थनान्मृतः पाप इति, अथवा सुष्टु कृतं-मुटु सम्पन्नं यन्मृत एष पाप इति, तथा तुष्टेन जनेन हन्यमाना लजामापयन्ति-प्रापयन्तीति लज्जापनास्त एवं कुत्सिता लज्जापनका लजावहा इत्यर्थः, ते च भवंति-जायन्ते न केवलमन्येषां? खजनस्यापि च दीर्घकालं यावदिति, तथा मृताः सन्तः पुनमरणानन्तरं परलोकसमापन्ना:-जन्मान्तरसमापन्नाः निरये गच्छन्ति निरभिरामे, कथम्भूते ? अङ्गाराश्च प्रतीताः प्रदीप्तकं च-प्रदीपनकं तत्कल्पा-तदुपमो यः अत्यर्धशीतवेदनश्वासातेन कम्मेणा उदीर&ाणानि-उदीरितानि सततानि-अविच्छिन्नानि यानि दाखशतानि तैः समभिभूतश्च-उपद्रुतो यः स तथा तत-II स्ततोऽपि नरकादुद्धृताः सन्तः पुनरपि प्रपद्यन्ते तिर्यग्योनि, तत्रापि नरयोपमामनुभवन्ति वेदनां ते-अनन्तरो [१६] ~321
SR No.035013
Book TitleSavruttik Aagam Sootraani 1 Part 13 Upasakdasha Antkruddasha Anuttaropapatikdasha Prashnavyakaran Mool evam Vrutti
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages538
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_antkrutdasha
File Size118 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy