________________
आगम
(१०)
भाग-[१३] “भाग-१३ “प्रश्नव्याकरणदशा" - अंगसूत्र-१० (मूलं+वृत्ति:)
श्रुतस्क न्ध : [१], ----------------------- अध्य यन [३] ----------------------- मलं [१२] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [१०], अंगसूत्र- [१०] "प्रश्नव्याकरणदशा” मूलं एवं अभयदेवसूरि-रचिता वृत्ति:
प्रत
करॐ
[१२]
वृत्तिः
सू०१२
दीप अनुक्रम
प्रश्नव्याक- आमेन-अपकरसेनाभिभूतानि गात्राणि-अङ्गानि येषां ते तथा, प्ररूढानि-वृद्धिमुपगतानि बद्धत्वेनासं-IM३ अधर्मर० श्रीअ- स्कारात् नखकेशश्मश्रुरोमाणि येषां ते तथा, तत्र केशा:-शिरोजाः इमभूणि-कूर्चरोमाणि शेषाणि तु रोमा- द्वारे भयदेवणीति, 'छगमुत्तमिति पुरीषमूत्रे निजकेषु खुत्तत्ति-निमग्नाः तत्रैव-चारकवन्धने मृता अकामका:-मरणेऽ- चौरिका
नभिलाषाः, ततश्च बवा पादयोराकृष्टाः स्वातिकायां 'छूड'त्ति क्षिप्ताः, तत्र तु खातिकायां वृकशुनकशृगा-1 फलं लकोलमार्जारबृन्दस्य संदंशकतुण्डपक्षिगणस्य च विविधमुखशतैर्विलुप्सानि गात्राणि येषां ते तथा, कृता-1 विहिता वृकादिभिरेव 'विहंगत्ति विभागाः वण्डशः कृता इत्यर्थः केचिदू-अन्ये 'किमिणा यत्ति कृमिवन्तश्च कुथितदेहा इति प्रतीतं, अनिष्टवचनैः शाप्यमानाः-आक्रोश्यमानाः, कथमित्याह-सुष्टु कृतं तत्कदर्थनमिति गम्यते यदिति यस्मात्कदर्थनान्मृतः पाप इति, अथवा सुष्टु कृतं-मुटु सम्पन्नं यन्मृत एष पाप इति, तथा तुष्टेन जनेन हन्यमाना लजामापयन्ति-प्रापयन्तीति लज्जापनास्त एवं कुत्सिता लज्जापनका लजावहा इत्यर्थः, ते च भवंति-जायन्ते न केवलमन्येषां? खजनस्यापि च दीर्घकालं यावदिति, तथा मृताः सन्तः पुनमरणानन्तरं परलोकसमापन्ना:-जन्मान्तरसमापन्नाः निरये गच्छन्ति निरभिरामे, कथम्भूते ?
अङ्गाराश्च प्रतीताः प्रदीप्तकं च-प्रदीपनकं तत्कल्पा-तदुपमो यः अत्यर्धशीतवेदनश्वासातेन कम्मेणा उदीर&ाणानि-उदीरितानि सततानि-अविच्छिन्नानि यानि दाखशतानि तैः समभिभूतश्च-उपद्रुतो यः स तथा तत-II
स्ततोऽपि नरकादुद्धृताः सन्तः पुनरपि प्रपद्यन्ते तिर्यग्योनि, तत्रापि नरयोपमामनुभवन्ति वेदनां ते-अनन्तरो
[१६]
~321