________________
आगम
(१०)
प्रत
सूत्रांक
[१२]
दीप
अनुक्रम [१६]
भाग-[१३] “भाग-१३ “प्रश्नव्याकरणदशा” – अंगसूत्र -१० (मूलं + वृत्ति:)
श्रुतस्कन्धः [१],
अध्ययन [ ३ ]
मूलं [१२]
पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित ..आगमसूत्र - [१०] अंगसूत्र- [१०] “प्रश्नव्याकरणदशा" मूलं एवं अभयदेवसूरि-रचिता वृत्तिः
E
च-अपरे गजचरणमलनेन निर्मर्द्दिता- दलिता ये ते तथा, ते क्रियन्ते पापकारिणः- चौर्यविधायिनः अष्टादशसु स्थानेषु खण्डिताः ये ते तथा, ते च क्रियन्ते कैरित्याह- मुसुण्डपरशुभिः-मुण्ड [कुण्ठ] कुठारैः तीक्ष्णैर्हि तैः अ त्यन्तं वेद्नोत्पद्यत इति मुण्ड इति विशेषणमिति, तथा केचित् अन्ये उत्कृत्तकर्णोष्ठनाशाः- छिन्नश्रवणदशनच्छदघ्राणाः उत्पादित नयनदशनवृषणा इति प्रतीतं जिहा रसना आञ्छिता-आकृष्टा छिन्नी कर्णौ शिरव शिरा वा-नायो येषां ते तथा प्रनीयन्ते आघातस्थानमिति गम्यते, छिद्यन्ते असिना-खड्गेन, तथा निर्विषया -देशान्निष्कासिता छिन्नहस्तपादाश्च प्रमुच्यन्ते - राजकिङ्करैस्त्यज्यन्ते, छिन्नहस्तपादा देशान्निष्कल्यन्त इति भावः, तथा यावज्जीवबन्धनाश्च क्रियन्ते केचिद्-अपरे, के इत्याह-परद्रव्यहरणलुब्धा इति प्रतीतं, कारार्गलया - चारकपरिघेन निगलयुगलैश्च रुडा नियन्त्रिता ये ते तथा, ते च केत्याह- 'चारगाए'ति चारके गुप्तौ, किंविधाः सन्त इत्याह-हृतसारा:- अपहृतद्रव्याः खजनविप्रमुक्ता मित्रजननिराकृता निराशाश्चेति प्रतीतं, बहुजनधिक्कारशब्देन लज्जापिताः- प्रापितलज्जा ये ते तथा, अलज्जा- विगलितलज्जाः, अनुबद्धक्षुधा-सततवुभुक्षया प्रारब्धा-अभिभूताः अपरादा वा ये ते तथा शीतोष्ण तृष्णावेदनया दुर्घटया-दुराच्छादया चहिता:स्पृष्टा ये ते तथा, विवर्णमुखं विरूपा च छबी- शरीरत्वक येषां ते विवर्णमुखविच्छविकाः ततोऽनुबद्धेत्यादिपदानां कर्मधारयः, तथा विफला - अप्रासेप्सितार्थाः मलिना:- मलीमसा दुर्बलाश्व-असमर्थ ये ते तथा, क्लान्ता चलानाः तथा काशमाना- रोगविशेषात् कुत्सितशब्दं कुर्वाणाः व्याधिताच सञ्जातकुष्ठादिरोगाः
For Parts Only
~320~