________________
आगम
(१०)
प्रत
सूत्रांक
[१२]
दीप
अनुक्रम
[१६]
भाग-[१३] “भाग-१३ “प्रश्नव्याकरणदशा” – अंगसूत्र -१० (मूलं + वृत्ति:)
श्रुतस्कन्ध: [१],
अध्ययन [ ३ ]
मूलं [१२]
पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित ..आगमसूत्र - [१०] अंगसूत्र- [१०] "प्रश्नव्याकरणदशा" मूलं एवं अभयदेवसूरि-रचिता वृत्तिः
प्रश्नव्याक र० श्रीअ
भयदेव०
वृत्तिः
॥ ५९ ॥
भीयत्ति वधकेभ्यो भीता इत्यर्थः, 'तिलं तिलं चैव द्विजमाणा' इति व्यक्तं, शरीराद्विकृत्तानि-छिन्नानि लोहितावलिप्तानि-रक्तलिप्तानि यानि काकिणीमांसानि - लक्ष्णखण्डपिशितानि तानि तथा खाद्यमानाः पापा:पापिनः खरकरशतै:- लक्ष्णपाषाणभृत धर्मकोशकविशेषशतैः स्फुटितवंशशतैर्वा ताज्यमानदेहा वातिकनरना७. रीसम्परिवृताः- वातो येषामस्ति ते वातिका वातिका इव वातिका अनियन्त्रिता इत्यर्थः तैर्नरनारीभिश्च समन्तात्परिवृता ये ते तथा, प्रेक्ष्यमाणाश्च नागरजनेनेति व्यक्तं, वध्यनेपथ्यं सञ्जातं येषां ते बध्यनेपथ्यिताः मनीयन्ते नीयन्ते नगरमध्येन-सन्निवेशमध्यभागेन कृपणानां मध्ये करुणाः कृपणकरुणा: अत्यन्तकरुणा इत्यर्थः अत्राणाः अनर्थप्रतिघातकाभावात् अशरणा अर्थप्रापकाभावात् अनाथाः योगक्षेमकारिविरहितत्वात् अधान्धवाः बान्धवानामनर्थकत्वात् बन्धुविप्रहीणाः बान्धवैः परिव्यक्तत्वात् विप्रेक्षमाणाः पश्यन्तः दिशो दिशन्ति-एकस्या दिशोऽन्यां दिशं पुनस्तस्या अन्यां दिशमित्यर्थः, मरणभयेनोद्विग्या ये ते तथा 'आघाय'त्ति आघातनस्य वध्यभूमिमण्डलस्य प्रतिद्वारं-द्वारमेव सम्प्रापिता- नीता ये ते तथा, अधन्याः शूलाग्रेशूलिकान्ते विलग्नः-अवस्थितो भिन्नो-विदारितो देहो येषां ते तथा, तत्रेति-आघातने क्रियन्ते विधीयन्ते, तथा परिकल्पिताङ्गोपाङ्गाः- छिन्नावयवाः उल्लम्प्यन्ते वृक्षशाखासु केचित् करुणानि वचनानीति गम्यते विलपन्त इति, तथा अपरे चतुर्षु अङ्गेषु-हस्तपादलक्षणेषु धणियं गाढं बद्धा ये ते तथा, पर्वतकटकात् भृगोः प्रमुच्यन्ते-क्षिप्यन्ते दूरात् पातं पतनं बहुविषमप्रस्तरेषु अत्यन्तासमपाषाणेषु सहन्ते ये ते तथा, तथाऽन्ये
For Para Use Only
~ 319~
३ अधर्म
द्वारे चौरिकाफलं
सू० १२
॥ ५९ ॥