SearchBrowseAboutContactDonate
Page Preview
Page 318
Loading...
Download File
Download File
Page Text
________________ आगम (१०) भाग-[१३] “भाग-१३ “प्रश्नव्याकरणदशा". श्रुतस्क न्ध : [१], ----------------------- अध्य यन [३] ----------------------- मलं [१२] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [१०], अंगसूत्र- [१०] "प्रश्नव्याकरणदशा” मूलं एवं अभयदेवसूरि-रचिता वृत्ति: प्रत सूत्रांक [१२] दीप अनुक्रम ज्वाच १८ प्रदान-वितरणं ज्ञानपूर्वकं चेति सर्वत्र योज्यं, अज्ञानपूर्वकस्य निरपराधित्वादिति, तथा यातिता-1 Xङ्गोपाङ्गा:-कर्थिताङ्गोपाङ्गाः तः राजकिङ्करैरिति प्रकृतं, करुणाः शुष्कौष्ठकण्ठगलतालुगलजिह्वाः याचमानाः पानीयं विगतजीविताशाः तृष्णार्दिता वराका इति स्फुट, 'तंपियति तदपि पानीयमपि न लभन्ते, वध्येषु नियुक्ता ये पुरुषा चध्या वा पुरुषा येषां ते वध्यपुरुषाः तैीयमानाः-प्रेर्यमाणाः तत्र च-ध्राडने खरपरुषः-अ-II स्वर्थकठिनो यः पदहको-डिण्डिमकः तेन प्रचलनार्थ पृष्ठदेशे घहिता:-प्रेरिता येते तथा कूटे ग्रहः कूटग्रहस्ते-IX नैव गाढरुष्टैर्निमृष्ट-अत्यर्थं परामृष्टा-गृहीता येते तथा, ततः कर्मधारयः, वध्यानां सम्बन्धि यत्करकुटीयुगंवस्त्रविशेषयुगलं तत्तथा तन्निवसिताः-परिहिता पाठान्तरे वध्याश्च करकुव्योः-हस्तलक्षणकुटीरकयोयुगं युगलं निवसिताश्च येते तथा, सुरक्तकणवीर:-कुसुमविशेषग्रंथितं-गुम्फित विमुकुलं-विकसितं कण्ठे गुण साइब कण्ठेगुणः कण्ठसूत्रसदृशमित्यर्थः वध्यदूत इव वध्यदूतः वध्यचिह्नमित्यर्थः आविद्धं-परिहितं माल्यदाम कुसुममाला येषां ते तथा, मरणभयादुत्पन्नो यः खेदः तेनायत-आयामो यथा भवतीत्येवं लेहेन उत्तुपितानीवस्नेहितानीव क्लिन्नानीव आर्दीकृतानि गात्राणि येषां ते तथा, चूर्णेनाकारादीनां गुण्डितं शरीरं येषां ते तथा, रजसा-वातोल्खातेन रेणुना च-धूलीरूपेण भरिताश्च-भृताः केशा येषां ते तथा, कुसुम्भकेन-रागविशेषेण उत्कीर्णा-गुण्डिता मूर्धजा येषां ते तथा, छिन्नजीविताशा इति प्रतीतं, धूर्णमानाः भयविह्वलत्वात् वध्याश्च ४-हन्तव्याः प्राणप्रीताश्च-उच्छ्रासाविप्राणप्रियाः प्राणपीता वा-भक्षितप्राणा ये तथा, पाठान्तरेण 'वज्झयाण | [१६] SUREairab a d ~318~
SR No.035013
Book TitleSavruttik Aagam Sootraani 1 Part 13 Upasakdasha Antkruddasha Anuttaropapatikdasha Prashnavyakaran Mool evam Vrutti
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages538
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_antkrutdasha
File Size118 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy