SearchBrowseAboutContactDonate
Page Preview
Page 317
Loading...
Download File
Download File
Page Text
________________ आगम (१०) भाग-[१३] “भाग-१३ “प्रश्नव्याकरणदशा". श्रुतस्कन्ध: [१], ----------------------- अध्ययनं [३] ----------------------- मूलं [१२] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [१०], अंगसूत्र- [१०] "प्रश्नव्याकरणदशा” मूलं एवं अभयदेवसूरि-रचिता वृत्ति: प्रत सुत्रांक चौरिका [१२] दीप प्रश्नच्याक-नाष्टादशकर्मकारणात्-अष्टादशचौरप्रमूतिहेतुना, तत्र चौरस्य तत्प्रसूतीनां च लक्षणमिदं-"चौरः१ चौरा- ३ अधर्म२०श्रीअापको २ मन्त्री ३, भेदज्ञः ४ काणककयी ५। अन्नदः ६ स्थानदव, चौर: सप्तविधः स्मृतः ॥१॥" तत्र काण-IXI भयदेव० कक्रयी-बहुमूल्यमपि अल्पमूल्येन चौराहतं काणक-हीनं कृत्वा क्रीणातीत्येवंशीलः, "भलनं १ कुशलं २ तर्जा | वृत्तिः |३, राजभागो ४ ऽवलोकनम् ५ । अमार्गदर्शनं ६ शय्या ७ पदभङ्ग ८ स्तथैव च ॥ १॥ विश्रामः ९पा-II दपतन १० मासनं ११ गोपनं १२ तथा । खण्डस्य खादनं चैव १३, तथाऽन्यन्माहराजिकम् १४ ॥२॥ पद्या- सू० १२ ॥५८॥ |१५ ऽयु १६ दक १७ रजूनां १८, प्रदानं ज्ञानपूर्वकम् । एताः प्रसूनयो ज्ञेया, अष्टादश मनीषिभिः ॥३॥" तत्र भलन-न भेतव्यं भवता अहमेव त्वद्विषये भलिष्यामीत्यादिवाक्यैः चौर्यविषयं प्रोत्साहनं १, कुशलं मिलितानां सुखदुःखादितद्वा प्रश्नः २, तर्जा-हस्तादिना चौर्य प्रति प्रेपणादिसंज्ञाकरणं ३, राजभागोराजाभाव्यद्रव्यापहवः ४, अवलोकन-हरतां चौराणामुपेक्षाबुद्ध्या दर्शनं ५, अमार्गदर्शनं चौरमार्गप्रच्छ कानां मार्गान्तरकथनेन तदज्ञापनं ६शय्या-शयनीयसमर्पणादि ७ पदभङ्गः पश्चाचतुष्पदप्रचारादिद्वारेण ४८ विश्रामः-खगृह एव वासकायनुज्ञा १ पादपतनं प्रणामादिगौरवं १० आसनं-विष्टरदान ११ गोपन-1 चीरापहवः १२ खण्डखादन-खण्डमण्डकादिभक्तमयोगः१३ महाराजिक-लोकप्रसिद्धं १४ पयाग्युदकरजूनां प्रदानमिति प्रक्षालनाध्यताभ्यां दूरमार्गागमजनितश्रमापनोदित्वेन पादेभ्यो हितं पर्च-उष्णजलते मा॥५८॥ लादि तस्य १५ पाकाय) चाग्नेः १६ पानाद्यर्थ च शीतोदकस्य १७ चौराहसचतुष्पदादिवन्धनायर्थ चर-14 अनुक्रम [१६] SAREasatan international ~317
SR No.035013
Book TitleSavruttik Aagam Sootraani 1 Part 13 Upasakdasha Antkruddasha Anuttaropapatikdasha Prashnavyakaran Mool evam Vrutti
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages538
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_antkrutdasha
File Size118 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy