________________
आगम
(१०)
भाग-[१३] “भाग-१३ “प्रश्नव्याकरणदशा" - अंगसूत्र-१० (मूलं+वृत्ति:)
श्रुतस्क न्ध : [१], ----------------------- अध्य यन [३] ----------------------- मलं [१२] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [१०], अंगसूत्र- [१०] "प्रश्नव्याकरणदशा" मूलं एवं अभयदेवसूरि-रचिता वृत्ति:
प्रत
सूत्रांक
[१२]
दीप अनुक्रम
विदग्धाः कर्मसु-पापक्रियासु विषये फलपरिज्ञानं प्रति अविज्ञा उपनीता-दौकिताः राजकिकराणां, किविधानां?-'तेसिं'ति ये निर्दयादिधर्मयुक्तास्तेषां, तथा वधशास्त्रपाठकानां इति व्यक्तं, 'बिल उलीकारकाणां ति विटपोल्लककतणां विलोकनाकारकाणां वा 'लञ्चाशतग्राहकाणां' तब लश्चा-उत्कोटाविशेषस्तथा कूट
-मानादीनामन्यथाकरणं कपट-वेषभाषावैपरीत्यकरणं माया-प्रतारणबुद्धिः निकृतिः-वचनक्रिया मायाया सेवा प्रच्छादनार्था मायाक्रियैव एतामां यदाचरणं प्रणिधिना-तदेकाग्रचित्तप्रधानेन यदञ्चनं प्रणिधानं वा-गूढ
पुरुषाणां यद्दश्चनं तच तयोर्विशारदाः-पण्डिता येते तथा तेषां, बहुविधालीकशतजल्पकानां परलोकपरा
सुखानां निरयगतिगाभिकानामिति व्यक्तं, तैश्च राजकिङ्करैः आज्ञप्तं-आदिष्टं जीयन्ति-दुष्टनिग्रहविषयमाचKारितं दण्डश-प्रतीतः जीतदण्डो वा-रूढदण्डो जीवदण्डो वा-जीवितनिग्रहलक्षणो येषां ते तथा, खरितं
शीघ्रमुद्घाटिता:-प्रकाशिताः पुरवरे शृङ्गाटकादिषु, तत्र शृङ्गाटक-सिङ्घाटक सिहाटकाकारं त्रिकोणं स्थान४ मित्यर्थः त्रिक-रथ्यात्रयमीलनस्थानं चतुष्क-रथ्याचतुकमीलनस्थानं चत्वरं-अनेकरध्यापतमस्थानं चतुर्मुखं
-तथाविधदेवकुलिकादि महापथो-राजमार्गः पन्था:-सामान्यमार्गः, किंविधाः सन्तः प्रकाशिता इत्याह ?वेत्रदण्डो लकुटः काष्टं लेष्टुः प्रस्तरश्च प्रसिद्धाः 'पणालि'त्ति प्रकृष्टा नाली-शरीरप्रमाणा दीर्घतरा यष्टिः 'पणोल्लित्ति प्रणोदी पाजनकदण्डः मुष्टिलता (पादः) पाणिः पादपाणिर्वा जानुकूपरं च एतान्यपि प्रसिहानि एभिर्ये प्रहारास्तैः सम्भग्नानि-आमहितानि मथितानि च-विलोडितानि गात्राणि येषां ते तथा, अ-I
[१६]
BREAKina
For P
OW
IRaranew
~316~