________________
आगम
(१०)
भाग-[१३] “भाग-१३ “प्रश्नव्याकरणदशा".
श्रुतस्कन्ध: [१], ----------------------- अध्ययनं [३] ----------------------- मूलं [१२] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [१०], अंगसूत्र- [१०] "प्रश्नव्याकरणदशा" मूलं एवं अभयदेवसूरि-रचिता वृत्ति:
प्रत
शत-लाहकु-
II द्वारे
[१२]
वृत्तिः
सू०१२
॥५७॥
दीप अनुक्रम
प्रश्नच्याक- अविराधिता एव-अनपराद्धा एव वैरिका येते तथा तैर्यमपुरुषसन्निभैः प्रहता इति प्रकटं, ते अदत्तहारिणः अधर्मर० श्रीअ- तत्र-चारकवन्धने मन्दपुण्या-निर्भाग्याः चडवेला-चपेटाः वर्धपट्टा-चर्मविशेषपट्टिका पाराइंति-लोहकु-| भयदेव दासीविशेषः छिवा-लक्षणकपः कषः-चर्मयष्टिका लता-कम्बा बरना-चर्ममयी महारजुः वेत्रो-जलवंशः एभियें |
महारास्तेषां यानि शतानि तैस्ताडितान्यङ्गोपाङ्गानि येषां ते तथा, कृपणा:-दुःस्था लम्बमानचर्माणि यानि फलं व्रणानि-क्षतानि तेषु या वेदना-पीडा तया विमुखीकृतं-चौर्याद्विरञ्जितं मनो येषां ते तथा, धनकुडेनअयोधनताडनेन निर्वृत्तं धनकुहिम तेन निगडयुगलेन प्रतीतेन सङ्कोदिता:-सोचिताङ्गाः मोटिताश्च-भग्नाङ्गा येते तथा ते च क्रियन्ते-विधीयन्ते आज्ञप्तिकिङ्करैरिति प्रकृतं, किंभूताः ?-निरुचारा:-निरुद्धपुरीपोत्सर्गाः अविद्यमानसश्चरणा नष्टवचनोचारणा वा एता अन्याश्च एवमादिका-एवंप्रकारा: वेदनाः पापा:-पापफलभूताः पापकारिणो वा प्रामुवन्त्यदान्तेन्द्रिया: 'वसहति वशेन-विषयपारतब्येण कता:-पीडिता वशार्ता बहुमोहमोहिताः परधने लुब्धा इति प्रतीतं, स्पर्शनेन्द्रियविषये-स्त्रीकडेवरादी तीव्र-अत्यर्थं गुद्धा-अध्युपपन्ना येते तथा, स्त्रीगता ये रूपशब्दरसगन्धास्तेषु इष्टा-अभिमता या रतिः तथा स्त्रीगत एव मोहितो-वान्छितो यो भोगो-निधुवनं तयोर्या तृष्णा-आकाङ्का तया अर्दिता-पाधिता येते तथा, ते च धनेन तुष्यन्तीति धनतोषकाः गृहीताच राजपुरुषैरिति गम्यं, ये केचन नरगणाः-चौरनरसमूहाः 'पणरवित्ति एकदा ते गौ-
II ल्मिकनराणां समपितास्तैश्च विविधवन्धनबद्धाः क्रियन्ते इत्युक्तं, ततः तेभ्यः सकाशात् पुनरपि ते 'कर्मदु
[१६]
~315