________________
आगम
(१०)
भाग-[१३] “भाग-१३ “प्रश्नव्याकरणदशा".
श्रुतस्क न्ध : [१], ----------------------- अध्य यन [३] ----------------------- मलं [१२] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [१०], अंगसूत्र- [१०] "प्रश्नव्याकरणदशा” मूलं एवं अभयदेवसूरि-रचिता वृत्ति:
प्रत
सूत्रांक
[१२]
दीप अनुक्रम
तथा ताभ्यां, विहेश्यमाना इति प्रकृतं, अथवा 'स्फुरदुर कटका' इह प्रथमावहुवचनलोपो दृश्यस्ततश्च मोटनानेडनाध्यामित्येतदुत्तरत्र योज्यते, तथा बद्धाः सन्तो निःश्वसन्तो-निःश्वासान् विमुञ्चन्तः शीर्षावेष्टकच-12 वर्धादिना शिरोवेष्टनं 'ऊरुयाल'त्ति ऊो:-जइयोर्दारो-दारणं ज्वालो वा ज्वालनं यः स तथा, पाठान्त-13 रेण 'उरुयावल त्ति ऊरुकयोरावलनं ऊरुकावलः चप्पडकानां-काष्ठयनविशेषाणां सन्धिषु-जानुकूप्परादिषु बन्धनं चपटकसन्धिबन्धनं तच तप्तानां शलाकानां-कीलरूपाणां शूचीनां च लक्ष्णाग्राणां यान्याकोटनानि-कुटनेनाङ्गे प्रवेशनानि, तथा तानि चेति द्वन्द्वोऽतस्तानि प्राप्यमाणा इति सम्बन्धः, तक्षणानि च-वास्था काष्ठस्येव विमाननानि च-कदर्धनानि तानि च तथा क्षाराणि-तिलक्षारादीनि कटुकानि-मरीचादीनि | तिक्तानि-निम्बादीनि तैर्यत् 'नावण'त्ति तस्य दानं तदादीनि यानि यातनाकारणशतानि कदर्थनाहेतुशतानि तानि बहुकानि प्राप्यमाणाः, तथा उरसि-वक्षसि 'खोडित्ति महाकाष्ठं तस्याः दत्ताधा-वितीर्णाया निवेशिताया इत्यर्थः यदू गाढप्रेरणं तेनास्थिकानि-हडानि सम्भग्नानि 'सपांसुलिगत्ति सपार्धास्थीनि येषां ते तथा, गल इव-बडिशमिव घातकत्वेन यः स गलः स चासौ कालकलोहदण्डश्व-कालायसयष्टिः तेन उरसि-वक्षसि उदरे च-जठरे वस्ती च-गुह्यदेशे पृष्ठौ च-पृष्ठे परिपीडिता येते तथा, 'मच्छंत'त्ति मध्यमानं हृदयं येषां ते तथा, इह च थकारस्य छकारादेशः छान्दसत्वात्, यथा. 'पुण्णस्स कच्छई' इत्यत्र पूर्णस्य । कथ्यत इति, ते च सचूर्णिताङ्गोपाङ्गाश्चेति समासः, आज्ञप्तिकिकरैः-यथादेशकारिकिंकुर्वाणैः केचित्-केचन
[१६]
~314~