SearchBrowseAboutContactDonate
Page Preview
Page 313
Loading...
Download File
Download File
Page Text
________________ आगम (१०) प्रत सूत्रांक [१२] दीप अनुक्रम [१६] भाग-[१३] “भाग-१३ “प्रश्नव्याकरणदशा” – अंगसूत्र -१० (मूलं + वृत्ति:) अध्ययन [ ३ ] मूलं [१२] श्रुतस्कन्ध: [१], पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित..आगमसूत्र - [१०] अंगसूत्र- [१०] "प्रश्नव्याकरणदशा" मूलं एवं अभयदेवसूरि-रचिता वृत्तिः प्रश्नव्याक पार्श्वद्-गुप्सिगत नरसमीपाद् यन्मार्गणं- याचनं तत्परायणाः तन्निष्ठा ये ते तथा तैः गौल्मिक भटैः कर्तृभिर० श्रीअ + विविधैः बन्धनैः करणभूतैर्वध्यन्ते इति सम्बन्धः, 'किं ते'सि तद्यथा 'हड्डि'त्ति काष्ठविशेषः निगडानि-लोभयदेव० हमयानि वालरजूका - गवादिवालमयी रज्जुः कुदण्डकं - काष्ठमयं प्रान्तरज्जुपाशं वरत्रा- धर्ममयी महारज्जुः वृत्तिः ४ लोहसङ्कला-प्रतीता हस्तान्दुकं लोहादिमयं हस्तयन्त्रणं वर्धपः - चर्म्मपट्टिका दामकं रमयपादसंयमनं * निष्कोटनं च बन्धनविशेष इति द्वन्द्वः ततस्तैरन्यैश्व-उक्तव्यतिरिक्तैरेवमादिक एवंप्रकारे गौल्मिकभाण्डोप॥ ५६ ॥ ॐ करणैः गौप्तिकपरिच्छेदविशेषैर्दुःखसमुदीरणै:- असुखप्रवर्त्तकैः तथा सङ्कोटना - गात्रसङ्कोचनं मोटना च-गात्रभञ्जना ताभ्यां किमित्याह- पध्यन्ते, के इत्याह- मन्दपुण्याः, तथा सम्पुढं- काष्ठयन्त्रं कपाटं प्रतीतं लोहपञ्जरे भूमिगृहे च यो निरोधः-प्रवेशनं स तथा, कूपः-अन्धकूपादिः चारको - गुप्तिगृहं कीलकाः प्रतीता यूपो-युगं चक्रे रथाङ्गं विततबन्धनं-प्रमर्दितबाहुजङ्घाशिरसः संयंत्रणं 'खंभाळणं'ति स्तम्भालगनं स्तम्भालिङ्गनमित्यर्थः ऊर्द्ध चरणस्य यइन्धनं तत्तथा, एतेवां द्वन्द्वस्तत एतैर्या विधर्मणाः कदर्थनास्तास्तथा ताभिश्व, 'विहे इयंत त्तिविहेव्यमाना- बाध्यमानाः सङ्कोदितमोदिताः क्रियन्त इति सम्बन्धः, अवकोटकेन -कोटाया-ग्री वाया अधोनयनेन गाढं बाई उरसि हृदये शिरसि च मस्तके ये बद्धास्ते तथा ते च ऊर्द्धपूरिताः-श्वासपूरितोर्द्धकायाः ऊर्ध्वा वा स्थिता धूल्या पूरिताः पाठान्तरे 'उद्धपुरीय'त्ति ऊर्द्धपुरीततः ऊर्द्धगताचाः स्फुरदुरः कटकाश्च-कम्पमानवक्षःस्थला इति द्वन्द्वः तेषां सतां यन्मोदनं मर्द्दनं आम्रेडना च विपर्यस्तीकरणं ते Education amar For Parts Only ~ 313~ ३ अधर्म द्वारे चौरिकाफलं सू० १२ ॥ ५६ ॥
SR No.035013
Book TitleSavruttik Aagam Sootraani 1 Part 13 Upasakdasha Antkruddasha Anuttaropapatikdasha Prashnavyakaran Mool evam Vrutti
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages538
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_antkrutdasha
File Size118 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy