________________
आगम
(१०)
भाग-[१३] “भाग-१३ “प्रश्नव्याकरणदशा".
श्रुतस्क न्ध : [१], ----------------------- अध्य यन [३] ----------------------- मलं [१२] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [१०], अंगसूत्र- [१०] "प्रश्नव्याकरणदशा” मूलं एवं अभयदेवसूरि-रचिता वृत्ति:
प्रत
सूत्रांक
[१२]
दीप अनुक्रम
विवागं एयं तं ततियपि अदिनादाणं हरदहमरणभयकलुसतासणपरसंतिकभेजलोभमूलं एवं जाव चि.
रपरिगतमणुगतं दुरंतं ॥ ततियं अहम्मदारं समत्तं तिबेमि ॥३॥ (सू०१२) 'तथैव' यधा पूर्वमभिहिताः केचित्-केचन परस्य द्रव्यं गवेषयन्त इति प्रतीतं, गृहीताश्च राजपुरुषैर्हताश्च यष्ट्यादिभिः बद्धा कदाच-रजवादिभिः संयमिता: चारकादिनिरुद्धाश्चतुरिय'ति त्वरितं शीघ्र अतिधाडिताः-भ्रामिताः अतिवर्तिता वा-भ्रामिता एव पुरवर-नगरं समपिता:-ढौकिताः चौरग्राहाश्च चारभटाश्च चाटुकराश्च येते तथा तैश्च चौरग्राहचारभटचाटुकरैश्चारकवसतिं प्रवेशिता इति सम्बन्धः, कर्पटप्रहाराश्च-लकुटाकारवलितचीवरस्ताडनानि निईया-निष्करुणा ये आरक्षिकाः तेषां सम्बन्धीनि यानि खरपरुपवचनानि-अतिकर्कशभणितानि तानि च तर्जनानि च-वचनविशेषाः 'गलच्छल्ल'त्ति गलग्रहणं तया या उल्लच्छणत्ति-अपवर्तना अपप्रेरणा इत्यर्थः, तास्तथा, ताश्चेति पदचतुष्टयस्य द्वन्द्वः, ताभिर्विमनसो-विषण्णचेतसः सन्तः चारकवसति-गुप्तिगृहं प्रवेशिताः, किंभूतां तां?-निरयवसतिसदृशीमिति व्यक्तं, तत्रापि-चारकवसती 'गोम्मिकसि गौल्मिकस्य-गुप्तिपालस्य सम्बन्धिनो ये प्रहारा:-धाताः 'दूमण'त्ति दवनानि उपतापना-13 नि निर्भर्त्सनानि-आक्रोशविशेषाः कटुकवचनानि च कटकवचनैर्चा भेषणकानि च-भयजननानि तैरभिभूता येते तथा, पाठान्तरेण एभ्यो यद्भयं तेनाभिभूता येते तथा, आक्षिप्तनिवसना-आकृष्टपरिधानवस्त्राः मलिनं दण्डिखंडरूपं वसनं-वस्त्रं येषां ते तथा, उस्कोटालंचयोः-द्रव्यस्य बहुवेतरादिभिलोंके प्रतीतभेदयोः
[१६]
SAREarana
~312~