SearchBrowseAboutContactDonate
Page Preview
Page 306
Loading...
Download File
Download File
Page Text
________________ आगम (१०) भाग-[१३] “भाग-१३ “प्रश्नव्याकरणदशा". श्रतस्क न्ध : [१], ----------------------- अध्य यन [३]----------------------- मलं [११] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [१०], अंगसूत्र- [१०] "प्रश्नव्याकरणदशा" मूलं एवं अभयदेवसूरि-रचिता वृत्ति: प्रत सूत्रांक SRAC [११] दीप अनुक्रम भिर्भयङ्करमित्यर्थः, तथा अयशस्करास्तस्करा भयङ्कराः एतानि व्यक्तानि, कस्य हरामः-चोरयाम इति इदंविवक्षितं अब-अमिनहनि द्रव्यं-रिक्थं इति-एवंरूपं सामर्थ्य-मश्रणं कुर्वन्ति गुह्य-रहस्य, तथा बहुकस्य जनस्य कार्यकरणेपु-प्रयोजनविधानेषु विघ्नकरा-अन्तरायकारकाः मत्तप्रमत्तप्रसुप्तविश्वस्तान छिद्रे-अवसरे मन्तीत्येवंशीला येते तथा व्यसनाभ्युदयेषु हरणबुद्धय इति व्यक्तं, किंवत् ?-'विगव्य'त्ति वृका इच नाखर-12 विशेषा इव 'रुहिरमहिय'त्ति लोहितेच्छवः 'परंति'त्ति सर्वतो भ्रमन्ति, पुनः कथम्भूताः?-नरपतिमर्यादाम-18 |तिक्रान्ता इति प्रतीतं सज्जनजनेन-विशिष्टलोकेन जुगुप्सिता-निन्दिता येते तथा, खकर्मभिः हेतुभूतैः पाप-1 का कर्मकारिणः-पापानुष्ठायिनः अशुभपरिणताश्च-अशुभपरिणामा दुःखभागिन इति प्रतीतं 'निचाविलदुहमनि बुतिमण'त्ति नित्यं-सदा आविलं-सकालुष्यमाकुलं वा दुःखं-प्राणिनां दुःखहेतुः अनिवृत्ति-स्वास्थ्यरहितं मनो येषां ते तथा, इहलोक एवं क्लिश्यमानाः परद्रव्यहरा नरा व्यसनशतसमापना एतानि व्यक्तानीति ।। अथ तहेवेत्यादिना परधनहरणे फलद्वारमुच्यते तहेव केइ परस्स दब गवेसमाणा गहिता य हया य बद्धरुद्धा य तुरियं अतिधाडिया पुरवरं समप्पिया चोरग्गहचारभडचाडुकराण तेहि य कप्पडप्पहारनियआरक्खियखरफरुसवयणतज्जणगलच्छातुच्छलणाहिं विमणा चारगवसहिं पवेसिया निरयवसहिसरिसं तत्थवि गोमियप्पहारदूमणनिभच्छणकडुयबदणभेसणगभयाभिभूया अक्खित्तनियंसणा मलिणदंडिखंडनिवसणा उक्कोडालंचपासमग्गणपरायणेहिं [दुक्खसमुदी [१५] % %* * * ~306~
SR No.035013
Book TitleSavruttik Aagam Sootraani 1 Part 13 Upasakdasha Antkruddasha Anuttaropapatikdasha Prashnavyakaran Mool evam Vrutti
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages538
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_antkrutdasha
File Size118 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy