________________
आगम
(१०)
भाग-[१३] “भाग-१३ “प्रश्नव्याकरणदशा".
श्रुतस्कन्ध: [१], ----------------------- अध्ययनं [३] ----------------------- मूलं [११] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [१०], अंगसूत्र- [१०] "प्रश्नव्याकरणदशा" मूलं एवं अभयदेवसूरि-रचिता वृत्ति:
प्रत सूत्रांक
[११]
दीप
प्रश्नव्याक
ब्दायमानाः शृगालाः (यन्त्र) ततः कर्मधारयोऽतस्तत्र, तथा घूककृतघोरशब्दे-कौशिकविहितरौद्रध्याने वेता- ३ अधर्मर० श्रीअ
लेभ्यः-विकृतपिशाचेभ्य उत्थित-समुपजायन्तं निशुद्ध-शब्दान्तरामिश्र 'कहकहेंति'त्ति कहकहायमानं यत् | द्वारे भयदेव
महसितं तेन 'बीहणगं'ति भयानकमत एव निरभिरामं च-अरमणीयं यत्तत्तथा तन्त्र, अतिथीभत्सदुरभिगन्धे अदत्तादावृत्तिः
इति व्यक्तं, पाठान्तरेणातिदुरभिगन्धवीभत्सदर्शनीये इति, कस्मिन्नेवंभूत इत्याह-श्मशाने-पितृवने तथा वने नकारका
-कानने यानि शून्यगृहाणि प्रतीतानि लयनानि-शिलामयगृहाणि अन्तरे-ग्रामादीनामर्धपथे आपणा-हटा ४ ॥५२॥ गिरिकन्दराश्च-गिरिगुहा इति द्वन्द्वस्ततस्ताश्च ता विषमश्वापदसमाकुलाश्चेति कर्मधारयोऽतस्तासु, काखेव
विधाखियाह-वसतिषु-वासस्थानेषु क्लिश्यन्तः शीतातपशोषितशरीरा इति व्यक्तं, तथा दग्धच्छवयःशीतादिभिरुपहतत्वचा तथा निरयतिर्यग्भवा एवं यत्सङ्कट-गहनं तत्र यानि दुःखानि निरयतिर्यम्भयेपु वा यानि सङ्कटदुःखानि-निरन्तरदुःखानि तेषां यः सम्भारो-बाहुल्यं तेन वेद्यन्ते-अनुभूयन्ते यानि तानि तथा
तानि पापकर्माणि सश्चिन्वन्तो-बान्तः दुर्लभं-तुरापं भक्ष्याणां-मोदकादीनामन्नानां-ओदनादीनां पानानां ४च-मधजलादीनां भोजन-प्राशनं येषां ते तथा, अत एव पिपासिताः-जाततृषः 'झुझिय'ति बुभुक्षिताः KIक्लान्ता-पलानीभूताः मांसं प्रतीतं 'कुणिमं ति कुणपः-शवः कन्दमूलानि प्रतीतानि यत्किश्चिच-यथाऽवाप्तं |
वस्तु इति द्वन्द्वः एतानि कृतो-विहित आहारो-भोजनं यैस्ते तथा, उद्विग्ना-उद्वेगवन्त उत्प्लुता-उत्सुका अश- ५२॥ रणा:-अत्राणाः, किमित्याह-अटवीवासं-अरण्यवसनमुपयन्ति, किम्भूतं?-व्यालशतशङ्कनीयं-भुजङ्गादि
अनुक्रम
[१५]
~305~