________________
आगम
(१०)
प्रत
सूत्रांक
[११]
दीप
अनुक्रम [१५]
भाग-[१३] “भाग-१३ “प्रश्नव्याकरणदशा” – अंगसूत्र -१० (मूलं + वृत्ति:)
श्रुतस्कन्ध: [१],
अध्ययन [ ३ ]
मूलं [११]
पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित ..आगमसूत्र - [१०] अंगसूत्र- [१०] “प्रश्नव्याकरणदशा" मूलं एवं अभयदेवसूरि-रचिता वृत्तिः
Educati
ग्रामो जनपदाश्रितः सन्निवेशविशेषः आकरो-लवणाद्युत्पत्तिस्थानं नकरं-अकरदायिलोकं खेटं-धूलीप्राकारं कर्वटं कुनगरं मडम्बं सर्वतोऽनासन्नसंनिवेशान्तरं द्रोणमुखं-जलस्थल पथोपेतं पत्तनं - जलपथयुक्तं स्थलपथयुक्तं वा रत्नभूमिरित्यन्ये आश्रमः - तापसादिनिवासः निगमो वणिग्जननिवासो जनपदो-देश इति द्वन्द्रोऽतस्तश्च धनसमृद्धान् प्रन्ति, तथा स्थिरहृदयाः- तत्रार्थे निश्चलचित्ताः छिन्नलज्जाश्च ये ते तथा, बन्दिग्रहगोग्रहांश्च गृह्णन्ति-कुर्वन्तीत्यर्थः, तथा दारुणमतयः निष्कृपा निजं नन्ति छिन्दन्ति गेहसन्धिमिति प्रतीतं, निक्षिप्तानि च स्वस्थानन्यस्तानि हरन्ति धनधान्यद्रव्यजातानि - धनधान्यरूपद्रव्यप्रकारान् केषामित्याह-जनपदकुलानां लोकगृहाणां निर्घृणमतयः परस्य द्रव्याद् येऽविरताः, तथा तथैव-पूर्वोक्तप्रकारेण केचिददत्तादानं-अवितीर्ण द्रव्यं गवेषयन्तः कालाकालयोः सञ्चरणस्योचितानुचितरूपयोः सञ्चरन्तो भ्रमन्तः, 'चियगन्ति चितिषु प्रतीतासु प्रज्वलितानि - वहिदीप्तानि सरसानि - रुधिरादियुक्तानि दरदग्धानि - ईषद्धस्मीकृ तानि कृष्टानि आकृष्टानि तथाविधप्रयोजनिभिः कडेवराणि मृतशरीराणि यत्र तत्तथा तत्र श्मशाने क्लिश्यमाना अटवीं समुपयन्तीति सम्बन्धः पुनः किम्भूते ?- रुधिरलिसवदनानि अक्षतानि समग्राणि मृतकानीति गम्यते खादितानि भक्षितानि पीतानि च शोणितापेक्षया यकाभिः तास्तथा ताभिश्च डाकिनीभिः-शाकि नीभिः भ्रमतां तत्र सञ्चरतां भयङ्करं यत्तत् रुधिरलिप्तवदनाक्षतखादितपीतडाकिनीभ्रमद्भयंकरं कचिदक्षत | इत्येतस्य स्थाने 'अदर'त्ति पठ्यते तत्रादराभिः- निर्भयाभिरिति व्याख्येयं 'जंबुपखिखियंते 'ति खीखीतिश
For Parts Only
~304~