________________
आगम
(१०)
भाग-[१३] “भाग-१३ “प्रश्नव्याकरणदशा".
श्रुतस्क न्ध : [१], ----------------------- अध्य यन [३] ----------------------- मलं [१२] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [१०], अंगसूत्र- [१०] "प्रश्नव्याकरणदशा” मूलं एवं अभयदेवसूरि-रचिता वृत्ति:
*
प्रत
प्रश्नव्याकर०श्रीअभयदेव० वृत्तिः
३ अधर्मचौरिका
सूत्रांक
[१२]
सू०१२
॥५३॥
दीप
रणेहिं] गोम्मियभडेहिं विविहेहिं बंधणेहिं, किं ते?, हडिनिगडवालरज्जयकुदंडगवरत्तलोहसंकलहत्थंदुयवज्झपट्टदामकणिकोडणेहिं अन्नेहि य एवमादिएहि गोम्मिकभंडोवकरणेहिं दुक्खसमुदीरणेहिं संकोडमोडणाहिं बझंति मंदपुना संपुडकवाडलोहपंजरभूमिधरनिरोहकूवचारगकीलगजूयचकविततबंधणखंभालणउद्धचलणवंधणविहम्मणाहि य विहेडयन्ता अवकोडकगाढउरसिरवद्ध उद्धपूरितफुरंतउरकडगमोडणामेडणाहिं बद्धा य नीससंता सीसावेद उरुयावलचप्पड़गसंधिबंधणतत्तसलागसूइयाकोडणाणि तच्छणविमाणणाणि य खारकडुयतित्तनावणजायणाकारणसयाणि बहुयाणि पावियंता उरक्खोडीदिन्नगाढपेलणअटिकसंभग्गसुपंसुलीगा गलकालकलोहदंडउरउदरवत्थिपरिपीलिता मच्छंतहिययसंचुणियंगमंगा आणत्तीकिंकरहिं केति अविराहियवेरिएहिं जमपुरिससन्निहेहिं पहया ते तत्थ मंदपुण्णा चडवेलावझपट्टपाराईछिवकसलतवरत्तनेत्तप्पहारसयतालियंगमंगा किवणा लंबंतचम्मवणवेयणविमुहियमणा घणकोट्टिमनियलजुयलसंकोडियमोडिया व कीरंति निरुच्चारा एया अन्ना य एवमादीओ चेयणाओ पावा पाति अदन्तिदिया वसट्टा बहुमोहमोहिया परधणमि लुद्धा फासिंदियविसयतिब्बगिद्धा इस्थिगयरूबसहरसगंधइहरतिमहितभोगतण्हाइया य धणतोसगा गहिया य जे नरगणा पुणरवि ते कम्मदुब्बियद्धा उवणीया रायकिंकराण तेसिं वहसस्थगपाढयाणं विलउलीकारकाणं लंचसयगेण्हगाणं कूडकवडमायानियडिआयरणपणिहिवंचणविसारयाण बहुविहअलियसतर्जपकाणं परलोकपरम्मुहाणं निरयगतिगामियाणं तेहि
%%*
अनुक्रम
[१६]
IDI| ५३॥
दन
~307~