SearchBrowseAboutContactDonate
Page Preview
Page 293
Loading...
Download File
Download File
Page Text
________________ आगम (१०) भाग-[१३] “भाग-१३ “प्रश्नव्याकरणदशा". श्रुतस्कन्ध: [१], ----------------------- अध्ययनं [३] ----------------------- मूलं [११] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [१०], अंगसूत्र- [१०] "प्रश्नव्याकरणदशा” मूलं एवं अभयदेवसूरि-रचिता वृत्ति: प्रत सूत्रांक [११] ॥४६॥ दीप प्रश्नव्याक-येते दईरापबीडकाः, मुष्णन्ति हि शठात्मानः तथाविधवचनाक्षेपप्रकटितखभावं मुग्धं जनमिति, अथवा अधर्मर.श्रीअ- दर्दरणोपपीडयन्ति-जातमनोबाधं कुर्वन्तीति दईरोपपीडकाः ते च, गृद्धिं कुर्वन्तीति गृहिकाः अभिमुखं || द्वारे भयदेव० लापरं मारपन्ति ये तेऽभिमराः ऋणं-देयं द्रव्यं भञ्जन्ति-न ददति ये ते ऋणभाका: भग्ना:-लोपिताः सन्धयः अदत्तादावृत्तिः विमतिपत्ती संस्था यैस्ते भासन्धिकाः ततः पदद्वयस्य कर्मधारयः राजदुष्ट-कोशहरणादिकं कुर्वन्ति येते नकारका तथा ते प विषयात-मण्डलात् 'निच्छृढ'त्ति निभटिता येते तथा लोकवाथा:-जनवहिष्कृतास्ततः कर्मधा-||४| सु०११ रिया उदोहकाब-घातका उद्दहकाच वा-अटब्यादिवाहका ग्रामघातकाश्च पुरघातकाच पधिघातकाच आ-1 दीपिकाच-गृहादिप्रदीपनककारिण: तीर्थभेदाच-तीर्थमोचका इति द्वन्द्वः, लघुहस्तेन-हस्तलाघवेन सम्प्रयुक्ता येते तथा 'जूईकर'त्ति तकराः 'खण्डरक्षा शुल्कपालाः कोपाला वा स्त्रियाः सकाशात् त्रियमेव वा चोर-४ यन्ति स्त्रीरूपा वा ये चौरास्ते स्त्रीचौराः एवं पुरुषचौरका अपि सन्धिच्छेदाश्च-क्षात्रखानका एतेषां द्वन्दूस्ततस्ते च, प्रन्धिभेदका इति व्यक्तं, परधर्न हरन्ति येते परधनहरणा: लोमान्यवहरन्ति ये ते लोमावहारा: निःशूकतया भयेन परप्राणान् विनाश्यैव मुष्णन्ति ये ते लोमावहारा उच्यन्ते आक्षिपन्ति वशीकरणा दिना ये ते ततो मुष्णन्ति ते आक्षेपिणः, एतेषां द्वन्द्वः, 'हडकारग'त्ति हठेन कुर्वन्ति येते हठकारकाः पाठाशान्तरेण 'परधणलोमावहारभक्खेवहडकारकत्ति सर्वेऽप्येते चौरविशेषाः, निरन्तरं मृदूनन्ति येते निमेंकाः ॥४५॥ गूढचौरा:-प्रच्छन्नचौरा गोचौरा अश्वचौरका दासीचौराश्च प्रतीताः, एतेषां द्वन्द्वोऽतस्ते च, एकचौरा-ये अनुक्रम [१५] SAREauratonintamational Auditurary.com ~293~
SR No.035013
Book TitleSavruttik Aagam Sootraani 1 Part 13 Upasakdasha Antkruddasha Anuttaropapatikdasha Prashnavyakaran Mool evam Vrutti
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages538
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_antkrutdasha
File Size118 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy