________________
आगम
(१०)
प्रत
सूत्रांक
[११]
दीप
अनुक्रम
[१५]
भाग-[१३] “भाग-१३ “प्रश्नव्याकरणदशा” – अंगसूत्र -१० (मूलं + वृत्ति:)
श्रुतस्कन्ध: [१],
अध्ययन [ ३ ]
मूलं [११]
पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित..आगमसूत्र - [१०] अंगसूत्र- [१०] "प्रश्नव्याकरणदशा" मूलं एवं अभयदेवसूरि-रचिता वृत्तिः
Education th
हियकलेवरे रुहिरलित्तवयण अखतखातियपीतडाइणिभमंतभयकरं जंबुयक्खिक्खियंते धूयकयधोरसदे वेयायनिसुद्ध कहकहित पहसितबीहण कनिरभिरामे अतिदुभिगंधबीभच्छदरसणिजे सुसाणवणसुन्नघरलेणअंतरावणगिरिकंदरविसमसावयसमाकुलासु वसहीसु किलिस्संता सीतातवसोसियसरीरा दहुच्छवी निरयतिरियभवसंकडदुक्ख संभारवेयणिजाणि पावकम्माणि संचिर्णता दुलहभक्खन्नपाणभोयणा पिवासिया झुंशिया किलंता मंसकुणिमकंदमूलजंकिंचिकयाहारा उब्विगा उप्पुया असरणा अडवीवास उवेंति वालसतसंऋणि अयसकरा तकरा भयंकरा कास हरामोति अज्ज दव्वं इति सामत्थं करेंति गुज्झं बहुयस्स जणस्स कज्जकरणेसु विग्धकरा मत्तपमत्तपत्तवीसत्थदिघाती वसणन्मुदपसु हरणबुद्धी विगब्ध रुहिरमहिया पति नरवतिमज्जायमतिकंता सज्जणजणदुर्गुछिया सकम्मेहिं पावकम्मकारी असुभपरिणया य दुक्खभागी निञ्चाइलदुहमनिन्दुमणा इह लोके चेव किलिस्संता परदव्वहरा नरा वसणसयसमावण्णा ( सू० ११ )
'तं पुणे'त्यादि, तत् पुनः कुर्वन्ति चौर्य 'तस्कराः' तदेव चौर्य कुर्वन्तीत्येवंशीलाः तस्कराः परद्रव्यहरा: प्रतीतं छेका:-निपुणाः कृतकरणा-बहुशो विहितचौरानुष्ठानाः ते च ते लब्धलक्षाश्च-अवसरज्ञाः कृतकरणलब्धलक्षाः साहसिका - धैर्यवन्तः लघुखकाथ-तुच्छात्मानः अतिमहेच्छाच लोभग्रस्ताचेति समासः 'दहरणवीलगा यत्ति दर्दरेण - गलदर्दरेण वचनादोपेनेत्यर्थः अपनीडयन्ति-गोपायन्तमात्मखरूपपरं विलज्जीकुर्वन्ति
For Parts Only
~292~