________________
आगम
(१०)
प्रत
सूत्रांक
[6]
दीप
अनुक्रम [११]
भाग-[१३] “भाग-१३ “प्रश्नव्याकरणदशा” – अंगसूत्र -१० (मूलं + वृत्ति:)
श्रुतस्कन्ध: [१],
अध्ययनं [२]
मूलं [७]
पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित..आगमसूत्र - [१०] अंगसूत्र- [१०] "प्रश्नव्याकरणदशा" मूलं एवं अभयदेवसूरि-रचिता वृत्तिः
Educator
मिति, तथा अपरे केचन अधर्म्मतः - अधर्म्ममङ्गीकृत्य राजदुष्टं नृपविरुद्धं अभिमरोऽयमित्यादिकं अभ्यास्यानं परस्याभिमुखं दूषणवचनं भणन्ति ब्रुवते अलीकं-असत्यं, अभ्याख्यानमेव दर्शयितुमाह-'चोर' इति भणन्तीति प्रकृतं, के प्रतीत्याह- अचार्य कुर्वन्तं, चौरतामकुर्वाणमित्यर्थः, तथा डामरिको-विग्रहकारीति अपिचेति समुचये भणन्तीति प्रकृतमेवेति, एक्मेद-चौरादिकं प्रयोजनं विनैव, कथम्भूतं पुरुषं प्रतीत्याह-उदासीनं डामरादीनामकारणं तथा दुःशील इति च हेतोः परदारान् गच्छतीत्येवमभ्याख्यानेन मलिनयन्ति- पांसयन्ति शीलकलितं - सुशीलतया परदारविरतं तथा अयमपि न केवलः स एव गुरुतल्पक इतिदुर्विनीतः, अन्ये केचन मृषावादिन एव निष्प्रयोजनं भणन्ति उपन्नन्तः - विध्वंसयन्तः तद्वृतिकीर्यादिकमिति गम्यते, तथा मित्रकलत्राणि सेवते सुहद्दारान् भजते, अयमपि न केवलमसी लुप्तधर्म्मा-विगतधर्म्म इति 'इमोवि'त्ति अयमपि, विश्रम्भघातकः पापकर्मकारीति च व्यक्तं, अकर्म्मकारी- स्वभूमिकानुचितकर्म्मकारी अगम्यगामी- भगिन्याद्यभिगन्ता अयं दुरात्मा- दुष्टात्मा 'बहुए य पावगेसु'त्ति बहुभिश्च पातकैर्युक्त इत्येवं जल्पन्ति मत्सरिण इति व्यक्तं, भद्रके वा निर्दोषे तेषां वाऽलीकवादिनां विनयादिगुणयुक्ते पुरुषे वाशदादभद्रके वा एवं जल्पन्तीति प्रक्रमः किम्भूतास्ते इत्याह-गुणः उपकारः कीर्तिः - प्रसिद्धिः स्नेहः-प्रीतिः परलोको-जन्मान्तरं एतेषु निष्पिपासा -निराकाङ्क्षा ये ते तथा एवं उक्तक्रमेण एतेऽलीकवचनदक्षाः परदो- + पोत्पादनप्रसक्ताः वेष्टयन्तीति पदत्रयं व्यक्तं, अक्षितिकबीजेन-अक्षयेण दुःखहेतुनेत्यर्थः, आत्मानं खं कर्म
For Parks Use One
~272~
Snary org