________________
आगम
(१०)
भाग-[१३] “भाग-१३ “प्रश्नव्याकरणदशा” – अंगसूत्र-१० (मूलं+वृत्ति:)
श्रुतस्क न्धः [१], ----------------------- अध्य यनं [२] ----------------------- मलं [७] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [१०], अंगसूत्र- [१०] "प्रश्नव्याकरणदशा” मूलं एवं अभयदेवसूरि-रचिता वृत्ति:
प्रत
सूत्रांक
प्रश्नब्याक- बन्धनेन प्रतीतेन मुखमेव अरि:-शत्रुरनर्धकारित्वाधेषां ते मुखारयः असमीक्षितपलापिन:-अपर्यालोचिता- १ अधर्मर० श्रीअनर्थकवादिनः निक्षेपान-न्यासकानपहरन्ति परस्य सम्बन्धिनि अर्थे-द्रव्ये ग्रथितगृद्धाः-अत्यन्तगृद्धिमन्तः, द्वारे भयदेव० तथा अभियुञ्जते च-योजयन्ति च परमसद्भिर्दषणैरिति गम्यं, तथा लुब्धाश्च कुर्वन्ति कूटसाक्षित्वमिति मृषावावृत्तिः | व्यक्तं, तथा असत्या:-जीवानामहितकारिणः अर्थालीकं च-द्रव्यार्थमसत्यं भणन्तीति योगः कन्यालीकं च- दिनः
कुमारीविषयमसत्यं भूम्पलीकं प्रतीतं तथा गवालीकं च प्रतीतं गुरुक-यादरं खस्य जिह्वाच्छेदाद्यनर्थकरं प-1 सू०७ बारेषां च गाढोपतापादिहेतु भणन्ति-भाषन्ते, इह च कन्यादिभिः पदैः द्विपदापदचतुष्पदजातयः उपलक्षणाथित्वेन संगृहीता द्रष्टव्याः, कथंभूतं तदित्याह-अधरगतिगमनं-अधोगतिगमनकारणं अन्यदपि च-उक्तव्यतिरिक्तं जातिरूपकुलशीलानि प्रत्ययः-कारणं यस्य तत्तथा तच्च मायया निगुणं च-निहतगुणं निपुणं च वा इति समासः, तत्र जातिकुले-मातापितृपक्षी तद्धेतुकं च प्रायोऽलीकं सम्भवति, यतो जात्यादिदोषात् केचिदलीकवादिनो भवन्ति, रूपं-आकृतिः शीलं-खभावस्तत्प्रत्ययं तु भवत्येव, प्रशंसानिन्दाविषयत्वेन वा जात्यादीनामलीकप्रत्ययता भावनीयेति, कथंभूतास्ते?-चपला मनश्चापल्यादिना, किम्भूतं तत्-पिशुन-परदोषाविष्करणरूपं परमार्थभेदकं-मोक्षप्रतिघातकं 'असंतगति असत्कमविद्यमानार्थमसत्यमित्यर्थः असत्त्वक वा-सत्त्वहीनं वा विद्वेष्यं-अप्रियं अनर्थकारक-पुरुषार्थोपघातकं पापकर्ममूल-क्लिष्टज्ञानावरणादिवीजं दुष्टं-॥ ३६ ॥ असम्यक दृष्ट-दर्शनं यत्र तहुईष्टं दुष्टं श्रुतं-श्रवणं यत्र तदुःश्रुतं नास्ति मुणितं-ज्ञानं यत्र तदमुणितं निर्लज
अनुक्रम
[११]
13-
murary.au
~273~