________________
आगम
(१०)
भाग-[१३] “भाग-१३ “प्रश्नव्याकरणदशा" - अंगसूत्र-१० (मूलं+वृत्ति:)
श्रुतस्कन्ध: [१], ----------------------- अध्ययनं [२] ---------------- -------- मूलं [७] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [१०], अंगसूत्र- [१०] "प्रश्नव्याकरणदशा” मूलं एवं अभयदेवसूरि-रचिता वृत्ति:
प्रत सूत्रांक
द्वादिनो वदन्तीति प्रकृतं, भणति चेश्वरवादिनः-बुद्धिमत्कारणपूर्वकं जगत् संस्थानविशेषयुक्तत्वाद् घटा-13/ |दिवदिति, कुदर्शनता चास्य वल्मीकबुद्धदादिभितोरनैकान्तिकत्वात्, कुलालादितुल्यस्य बुद्धिमत्कार
णस्य साधनेन चेष्टविघातकारित्वादिति, तथा एवं यथेश्वरकृतं तथा विष्णुमयं-विष्ण्वात्मकं कृत्लमेव जगदिति केचिद्वदन्तीति प्रकृतं, भणंति च एतन्मतावलम्बिनो-"जले विष्णुः स्थले विष्णुर्विष्णुः पर्वतमस्तके || ज्वालामालाकुले विष्णुः, सर्व विष्णुमयं जगत् ॥१॥ अहं च पृथिवी पार्थ!, वाय्वग्निजलमप्यहम् । वनस्प|तिगतश्चाहं, सर्वभूतगतोऽप्यहम् ॥२॥” तथा “सो किल जलयसमुत्थेणुदएणेगन्नवमि लोगम्मि । वीतीपरंपरेणं । घोलतो उदयमज्झम्मि ॥१॥ स किल-मार्कण्डर्षिः, "पेच्छद सो तसथावरपणट्ठसुरनरतिरिक्खजोणीयं । एगन्नवं जगमिणं महभूयविवज्जियं गुहिरं ॥२॥ एवंविहे जगंमी पेच्छह नग्गोहपायवं सहसा । मंदरगिरिडू
व तुझं महासमुई व विच्छिन्नं ॥ ३॥ खंधम्मि तस्स सयणं अच्छइ तहि वालओ मणभिरामो । [विष्णुरिसत्यर्थः] संविद्धो सुद्धहिअओ मिउकोमलकुंचियसुकेसो॥४॥ हत्थो पसारिओ से महरिसिणो एह तत्थ भ-18 राणिओ य । खंधं इमं विलग्गसु मा मरिहिसि उदयबुडीए ॥५॥ तेण य घेत्तुं हत्थे उ मीलिओ सो रिसी|
तओ तस्स । पेच्छइ उदरंमि जयं ससेलवणकाणणं सव्वं ॥६॥" ति, पुनः सृष्टिकाले विष्णुना सृष्टं, कुदर्शनता चास्य प्रतीतिबाधितस्वात्, तथा एवं-वक्ष्यमाणेन न्यायेन एके-केचनात्माद्वैतवाद्यादयो बदन्ति मृषा| -अलीकं यदुत एक आत्मा, तदुक्तम्-"एक एव हि भूतात्मा, भूते २ व्यवस्थितः । एकधा बहुधा चैव,
अनुक्रम
[११]
*
*
Santarami
~268~