SearchBrowseAboutContactDonate
Page Preview
Page 267
Loading...
Download File
Download File
Page Text
________________ आगम (१०) प्रत सूत्रांक [6] दीप अनुक्रम [११] भाग-[१३] “भाग-१३ “प्रश्नव्याकरणदशा” – अंगसूत्र -१० (मूलं + वृत्ति:) श्रुतस्कन्ध: [१], अध्ययनं [२] मूलं [७] पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित..आगमसूत्र - [१०] अंगसूत्र- [१०] "प्रश्नव्याकरणदशा" मूलं एवं अभयदेवसूरि-रचिता वृत्तिः प्रश्नव्याकर० श्रीअ भयदेव० ॥ ३३ ॥ च वक्ष्यमाणस्यार्थस्याप्रमाणकत्वात् तद्वादिप्रोक्तप्रमाणस्य च प्रमाणाभासत्वाद् भावनीया, किम्भूतं दर्शनमित्याह-सम्भूतो जातः अण्डकात् जन्तुयोनिविशेषात् लोक:- क्षितिजलानलानिलवन नरनरकनाकितिर्यग रूपः, तथा स्वयम्भुवा ब्रह्मणा स्वयं च आत्मना निर्मितो-विहितः, तत्राण्डकप्रसूतभुवनवादिनां मतमि वृत्तिः * त्थमाचक्षते - "पुत्रं आसि जगमिणं पंचमहन्भूयवज्जिय गभीरं । एगण्णवं जलेणं महत्यमाणं तहिं अंडं ॥ १ ॥ बीईपरेण घोलंत अच्छिउं सुइरकालओ फुटं । फुटं दुभागजायं अभं भूमी य संवृत्तं ॥ २ ॥ तत्थ सुरासुरनारगसमणुयसचउप्पयं जगं सव्वं । उप्पण्णं भणियमिणं बंभंडपुराणसत्थम्मि ॥ ३ ॥” तथा स्वयम्भूनि स्मितजगद्वादिनो भणन्ति - " आसीदिदं तमोभूतमप्रज्ञातमलक्षणम् । अप्रतर्क्यमविज्ञेयं, प्रसुप्तमिव सर्वतः ॥ १ ॥ तस्मिनेकार्णवीभूते, नष्टस्थावरजङ्गमे । नष्टामरनरे चैव, प्रनष्टोरगराक्षसे ॥ २ ॥ केवलं गहरीभूते, म हाभूतविवर्जिते । अचिन्त्यात्मा विभुस्तत्र, शयानस्तप्यते तपः ॥ ३ ॥ तत्र तस्य शयानस्य, नाभेः पद्मं वि निर्गतम्। तरुणरविमण्डलनिभं हृयं काञ्चनकर्णिकम् ॥ ४ ॥ तस्मिन् पद्मे भगवान् दण्डी यज्ञोपवीतसंयुक्तः । ब्रह्मा तत्रोत्पन्नस्तेन जगन्मातरः सृष्टाः ॥ ५ ॥ अदितिः सुरसङ्गानां दितिरसुराणां मनुर्मनुष्याणाम् विनता विहङ्गमानां माता विश्वप्रकाराणाम् ॥ ६ ॥ कद्रूः सरीसृपाणां सुलसा माता च नागजातीनाम् सुरभिश्चतुष्पदानामिला पुनः सर्वबीजाना ॥ ७ ॥ मिति, एवमुक्तक्रममेतदनन्तरोदितं वस्तु अलीकं भ्रा न्तज्ञानादिभिः प्ररूपितत्वात्, तथा प्रजापतिना लोकप्रभुणा ईश्वरेण च महेश्वरेण कृतं विहितमिति केचि Educator For Penal Use Only ~267~ १ अधर्म द्वारे मृपावादिनः सू० ७ ॥ ३३ ॥ andrary.org
SR No.035013
Book TitleSavruttik Aagam Sootraani 1 Part 13 Upasakdasha Antkruddasha Anuttaropapatikdasha Prashnavyakaran Mool evam Vrutti
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages538
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_antkrutdasha
File Size118 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy