________________
आगम
(१०)
भाग-[१३] “भाग-१३ “प्रश्नव्याकरणदशा” - अंगसूत्र-१० (मूलं+वृत्ति:)
श्रुतस्क न्ध : [१], ----------------------- अध्य यन [२] ----------------------- मल [७] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [१०], अंगसूत्र- [१०] "प्रश्नव्याकरणदशा” मूलं एवं अभयदेवसूरि-रचिता वृत्ति:
प्रत सूत्रांक
561-
5256
[७]
असत्यतायामपि स्वरूपस्य वस्तुनोऽनतिरेकात् कुसुमादिकरणमकारणं तरूणां स्यात्, तथा मृत्यु:-परलोक-1, प्रयाणलक्षणोऽसावपि नास्ति, जीवाभावेन परलोकगमनाभावात्, अथवा कालक्रमेण विवक्षितायुष्कक-14 मणः सामस्त्यनिर्जरावसरे मृत्युः, तदभावश्चायुष एवाभावात्, तथा अहंदादयो 'नत्यित्ति न सन्ति प्रमाणाविषयत्वात् 'नेवस्थि केई रिसउत्ति नैव सन्ति केचिदपि ऋषयो-गौतमादिमुनयः प्रमाणाविषयत्वादेव, वर्तमानकाले वा ऋषित्वस्यापि सर्वविरत्याद्यनुष्ठानस्यासत्त्वात् , सतोऽपि वा निष्फलत्वादिति, अत्र च शिप्यादिप्रवाहानुमेयत्वादर्हदादिसत्त्वस्यानन्तरोक्तत्वाद् वादिनामसत्यता, ऋषित्वस्यापि सर्वज्ञवचनप्रामाण्येन सर्वदा भावादित्येवमाज्ञाग्राह्यापलापिनां सर्वत्रासत्यवादिता भावनीयेति, तथा धर्माधर्मफलमपि नास्ति किचिहहुकं वा स्तोकं वा, धर्माधर्मयोरदृष्टत्वेन नास्तित्वात् , 'नधि फलं सुकए'त्यादि यदुक्तं प्राक्तत्सामान्यजीवापेक्षया यच्च 'धम्माधम्म त्यादि तद् दृश्यापेक्षयेति न पुनरुक्ततेति, "तम्ह'त्ति यस्मादेवं तस्मादेवं-उ-13 क्तप्रकारं वस्तु विज्ञाय 'जहा सुबहुइंदियाणुकूलेसुत्ति यथा-यत्प्रकाराः सुबहु-अत्यर्थमिन्द्रियानुकूला येते तथा तेषु सर्वविषयेषु वर्तितव्यं, नास्ति काचित् क्रिया चा-अनिन्द्यक्रिया अक्रिया चा-पापक्रिया पापेतर| क्रिययोरास्तिककल्पितत्वेनापारमार्थिकत्वात्, भणति च-"पित्र खाद च चारुलोचने!, यदतीतं वरगात्रि!
तन्न ते । नहि भीरु! गतं निवर्तते, समुदयमात्रमिदं कलेवरम् ॥१॥"एवं मित्यादि निगमनं । तथा इदमपि | द्वितीयं नास्तिकदर्शनापेक्षया कुदर्शनं-कुमतमसङ्गाववादिनः प्रज्ञापयन्ति मूढा-ध्यामोहवन्तः, कुदर्शनता|
अनुक्रम
[११]
N
atiaamaru
~266~