SearchBrowseAboutContactDonate
Page Preview
Page 263
Loading...
Download File
Download File
Page Text
________________ आगम (१०) भाग-[१३] “भाग-१३ “प्रश्नव्याकरणदशा” - अंगसूत्र-१० (मूलं+वृत्ति:) श्रुतस्कन्ध: [१], ----------------------- अध्ययनं [२] ---------------- पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [१०], अंगसूत्र- [१०] "प्रश्नव्याकरणदशा" मूलं एवं अभयदेवसूरि-रचिता वृत्ति: प्रत सूत्रांक बृत्तिः प्रश्नब्याक- सीयमानत्वात , तदितरस्य तु सर्वथा अप्रतीयमानस्वादू, यत्तु चैतन्यं भूतेषूपलभ्यते तद्भूतेषु एव कायाकारप- १ अधर्मर० श्रीअ-रिणतेष्वभिव्यज्यते मद्यालेषु समुदितेषु मदशक्तिवत्, तथा न भूतेश्योऽतिरिक्तं चैतन्यं कार्यत्वान्मृदो घट- द्वारे भयदेववदिति, ततो भूतानामेव चैतन्याभिव्यक्तिर्जलस्य वुडुदाभिव्यक्तिवदिति, अलीकवादिता चैषामात्मनःमृषावा सत्त्वात् , सत्वं च प्रमाणोपपत्ते, प्रमाणं च सर्वजनप्रतीतं जातिस्मरणाद्यन्यथाऽनुपपत्तिलक्षणमनेकधा शा-दिनः नान्तरप्रसिद्धमिति, न च भूतधर्मश्चैतन्यं, तदभावेऽपि तस्य भावाद्विवक्षितभूताभावेऽपि प्रेताद्यवस्थायां सू०७ ॥३१॥ सर्वचैतन्यसदभावाचेति, 'पंच य खंधे भणंति केइति पंच च स्कन्धान रूपवेदनाविज्ञानसंज्ञासंस्काराख्यान । भणति केचिदिति-बौद्धाः, तत्र रूपस्कन्धा-पृथिवीधात्वादयो रूपादयश्च वेदनास्कन्धः पुनः-सुखा दुःखा सुख खेति त्रिविधवेदनाखभावः विज्ञानस्कन्धस्तु-रूपादिविज्ञानलक्षणः संज्ञास्कन्धश्च-संज्ञानिमित्तोद्ग्राहणा-1 त्मकः प्रत्ययः संस्कारस्कन्धः पुन:-पुण्यापुण्यादिधर्मसमुदाय इति, न चैतेभ्यो व्यतिरिक्तः कश्चिदात्माख्यः। पदार्थोऽध्यक्षादिभिरवसीयत इति, तथा 'मणं च मणजीविया वयंतिसि न केवलं पश्चैव स्कन्धान मनश्च|मनस्कारो-रूपाविज्ञानलक्षणानामुपादानकारणभूतो यमाश्रित्य परलोकोऽभ्युपगम्यते बौद्धैः, मन एव जीवो येषां मतेन ते मनोजीवास्त एव मनोजीविकाः, अलीकवादिता चैषां सर्वथाऽननुगामिनि मनोमात्ररूपे जीवे । कल्पितेऽपि परलोकासि तदसिद्धिश्चावस्थितस्यैकस्यात्मनोऽसत्वान्मनोमात्रात्मनःक्षणान्तरस्यैवोत्पादनात् अकृताभ्यागमादिदोषप्रसङ्गात्, कथञ्चिदनुगामिनि तु मनसि जीवत्वाभ्युपगमः सम्यकपक्ष एवेति, ROCESCENDRA अनुक्रम [११] Santarainा Timitrary om ~263
SR No.035013
Book TitleSavruttik Aagam Sootraani 1 Part 13 Upasakdasha Antkruddasha Anuttaropapatikdasha Prashnavyakaran Mool evam Vrutti
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages538
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_antkrutdasha
File Size118 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy