SearchBrowseAboutContactDonate
Page Preview
Page 262
Loading...
Download File
Download File
Page Text
________________ आगम (१०) भाग-[१३] “भाग-१३ “प्रश्नव्याकरणदशा” - अंगसूत्र-१० (मूलं+वृत्ति:) श्रुतस्क न्ध : [१], -----------------------अध्य यनं [२] ----------------------- मलं [७] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [१०], अंगसूत्र- [१०] "प्रश्नव्याकरणदशा" मूलं एवं अभयदेवसूरि-रचिता वृत्ति: प्रत सूत्रांक स्थापनाधिचित्ताः उचो-महानात्मात्कर्षणप्रवणश्छन्दा-अभिप्रायो येषां ते उच्चच्छन्दाः अनिग्रहाः-खैराः सअनियता-अनियमवन्तोऽनवस्थिता इत्यर्थः अनिजका वा-अविद्यमानखजनाः अलीकं बदन्तीति प्रत. आतथा छन्देन-खाभिप्रायेण मुक्तवाचः-प्रयुक्तवचना अथवा छन्देन मुक्तवादिनः-सिद्धवादिनस्ते भवन्ति, के इत्याह-अलीका ये अविरताः । तथा अपरे-उक्तेभ्योऽन्ये नास्तिकवादिनो-लोकायतिकाः वाम-प्रतीपं लोक। वदन्ति येसतां लोकवस्तूनामसत्त्वस्य प्रतिपादनात्ते वामलोकवादिनो भणन्ति-प्ररूपयन्ति, किं, शून्यमिति, ॐाजगदिति गम्यते, कथं ?, आत्माद्यभावात् , तदेवाह-नास्ति जीवस्तत्प्रसाधकप्रमाणाभावात्, स हि न प्रत्यक्ष ग्राह्योऽतीन्द्रियत्वेन तस्याभ्युपगतत्वात्, नाप्यनुमानग्राह्यः प्रत्यक्षाप्रवृत्तावनुमानस्याप्रवृत्तः, आगमानां च मा परस्परतो विरुद्धखेनाप्रमाणत्वादिति, असत्वादेवासी न याति-न गच्छति 'इहेति मनुष्यापेक्षया मनुष्यMलोके परे वाऽस्मिन्-तदपेक्षयैव देवादिलोके न च किश्चिदपि स्पृशति-बनाति पुण्यपापं-शुभाशुभं कर्म नास्ति फलं सुकृतदुष्कृतानां-पुण्यपापकर्मणां जीवासत्वेन तयोरप्यसत्त्वात्, तथा पञ्चमहाभौतिक शरीरं भाषन्ते हे इति निपातो वाक्यालङ्कारे वातयोगयुक्तं-प्राणवायुना सर्वक्रियासु प्रवर्तितमित्यर्थः, तत्र पञ्चमहाभूतिकमिति-महान्ति च तानि लोकव्यापकत्वाद् भूतानि च-सद्भूतवस्तूनि महाभूतानि, तानि पृथिवी कठिनरूपा आपो द्रवलक्षणा: तेज उष्णरूपं वायुश्चलनलक्षणः आकाशं शुषिरलक्षणमिति, एतन्मयमेव शरीरं नापरः शरीरवती तन्निष्पादकोऽस्ति जीव इति विवक्षा, तथाहि-भूतान्येव सन्ति, प्रत्यक्षेण तेषामेव प्र अनुक्रम [११] म.न्या .६ Saintairator ~262~
SR No.035013
Book TitleSavruttik Aagam Sootraani 1 Part 13 Upasakdasha Antkruddasha Anuttaropapatikdasha Prashnavyakaran Mool evam Vrutti
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages538
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_antkrutdasha
File Size118 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy