SearchBrowseAboutContactDonate
Page Preview
Page 261
Loading...
Download File
Download File
Page Text
________________ आगम (१०) भाग-[१३] “भाग-१३ “प्रश्नव्याकरणदशा” – अंगसूत्र-१० (मूलं+वृत्ति:) श्रुतस्क न्ध : [१], -----------------------अध्य यनं [२] ----------------------- मलं [७] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [१०], अंगसूत्र- [१०] "प्रश्नव्याकरणदशा" मूलं एवं अभयदेवसूरि-रचिता वृत्ति: प्रत सूत्रांक १ अधर्म द्वारे मृषावा| दिनः सू०७ प्रश्नब्याक-याच 'हस्सडिया यत्ति हासार्थिकाश्च-हासार्थिनः पाठान्तरेण हासार्थाय 'सक्खि'त्ति साक्षिणः चौराश्वार- र० श्रीअ- भटाश्च प्रतीताः 'खंडरक्ख'त्ति शुल्कपाला: 'जियजूहकारा यत्ति जिताश्च ते गतकाराश्चेति समासः 'गहि- भयदेव० यगहण'त्ति गृहीतानि ग्रहणानि-ग्रहणकानि यैस्ते तथा 'ककगुरुगकारगति कल्कगुरुक-माया तत्कारकाः वृत्तिः 'कुलिङ्गीति कुलिङ्गिनः कुतीर्थिकाः 'उहिया वाणियगा यत्ति औपधिका:-मायाचारिणः वाणिजका-व |णिजः किम्भूताः?-कूटतुलाकूटमानिनः कूटकार्षापणोपजीविन इति पदद्वयं व्यक्तं, नवरं कार्षापणो-द्रम्मः | ॥३०॥ 'पडकारकलायकारुइज'त्ति पटकारका:-तन्तुवायाः कलादा:-सुवर्णकाराः कारुकेषु-वरुटचिंछपकादिषु भवा कारुकीयाः, किंविधा एते अलीकं वदन्तीत्याह-वञ्चनपराः, तथा चारिका-हेरिकाश्चाटुकरा:-मुखमङ्गलकरा नगरगुप्तिकाः-कोपालाः परिचारका-ये परिचारणां-मैथुनाभिष्वनं कुर्वन्ति कामुका इत्यर्थः, दुष्टवादिनःअसत्पक्षग्राहिणः शूचका:-पिशुनाः 'अणवल भणिया यत्ति ऋणे ग्रहीतव्ये बलं यस्यासी ऋणवलो बलवानुत्तमर्णस्तेन भणिता-अस्मद्रव्यं देहीत्येवमभिहिता ये अधमर्णास्ते तथा ततश्चारिकादीनां द्वन्द्वः 'पुब्वकालियवयणदच्छत्ति वक्तुकामस्य वचनावत् पूर्वतरमभिधीयते पराभिप्राय लक्षयित्वा तत्पूर्वकालिकं व|चनं तत्र वक्तव्ये ये दक्षास्ते तथा, अथवा पूर्वकालिकानामर्थानां वचने ये अदक्षा-निरतिशयनिरागमास्ते तथा सहसा-अवितक्ये भाषणे ये वर्तन्ते ते साहसिकाः लघुखका-लघुकात्मानः असत्या:-सभ्योऽहिताः गौरविका:-ऋद्ध्यादिगौरवत्रयेण चरन्ति ये असत्यानामर्थानां स्थापनां-प्रतिष्ठामधि चित्तं येषां ते असत्य अनुक्रम % [११] 96-962- ॥३०॥ Santauratondi n g ~261
SR No.035013
Book TitleSavruttik Aagam Sootraani 1 Part 13 Upasakdasha Antkruddasha Anuttaropapatikdasha Prashnavyakaran Mool evam Vrutti
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages538
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_antkrutdasha
File Size118 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy