________________
आगम
(१०)
भाग-[१३] “भाग-१३ “प्रश्नव्याकरणदशा” -
श्रुतस्क न्ध : [१], -----------------------अध्य यनं [२] ----------------------- मलं [७] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [१०], अंगसूत्र- [१०] "प्रश्नव्याकरणदशा” मूलं एवं अभयदेवसूरि-रचिता वृत्ति:
प्रत सूत्रांक
Re%-----
चयं परिजणवयाए साली बीही जवा य लुच्चंतु मलिजंतु उप्पणिजंतु य लहुं च पविसंतु य कोट्ठागारं अप्पमहउकोसगा य हमंतु पोयसत्था सेणा णिज्जाउ जाउ डमरं घोरा वटुंतु य संगामा पवहंतु य सगडवाहणाई उवणयणं चोलगं विवाहो जन्नो अमुगम्मि उ होउ दिवसेसु करणेसु मुहुत्तेसु नक्वत्तेसु तिहिसु य अज्ज होउ पहवणं मुदितं बहुखजपिज्जकलियं कोतुकं विण्हावणकं संतिकम्माणि कुणह ससिरविगहोवरागविसमेसु सजणपरियणस्स य नियकरस य जीवियस्स परिरक्खणट्टयाए पडिसीसकाईच देह दह य सीसोवहारे विविहोसहिमज्जमंसभक्खन्नपाणमल्लाणुलेवणपईवजलि उज्जलसुगंधिधूवावकारपुष्फफलसमिद्धे पायच्छिते करेह पाणाइवायकरणणं बहुविहेण विवरीउपाय दुस्सुमिणपावस उणअसोमग्गहचरियअमंगलनिमित्तपडिघायहे वित्तिच्छेयं करेह मा देह किंचि दाणं सुट्ट हओ सुहु हओ सुहु छिनो भिन्नत्ति उवदिसंता एवंविहं करति अलियं मणेण वायाए कम्मुणा य अकुसला अणजा अलियाणा अलियधम्मणिरया अलियासु कहासु अभिरमंता तुट्टा अलियं करेत्तु होति य बहुप्पयारं (सू०७) 'तं चेत्यादि, तत्पुनर्वदन्त्यलीकं 'केईत्ति केचित् न सर्वेऽपि सुसाधूनामलीकवचननिवृत्तत्वात, किंवि-15 शिष्टा:?-पापा:-पापात्मानः असंयता:-असंयमवन्तोऽविरता:-अनिवृत्ताः तथा 'कवडकुडिलकडुयचटुल-14 भाव'त्ति कपटेन हेतुना कुटिलो-वक्र: कटुकश्च विपाकदारुणत्वात् चटुलश्च-विविधवस्तुषु क्षणे २ आकाङ्क्षादिप्रवृत्तेर्भाव:-चितं येषां ते तथा 'कुद्धा लुद्धा' इति सुगमम् 'भयाय'त्ति परेषां भयोत्पादनाय अथवा भ-18
अनुक्रम
X
[११]
25% 81%--
4
REATMand
~260~