SearchBrowseAboutContactDonate
Page Preview
Page 257
Loading...
Download File
Download File
Page Text
________________ आगम (१०) प्रत सूत्रांक [७] दीप अनुक्रम [११] भाग-[१३] “भाग-१३ “प्रश्नव्याकरणदशा” – अंगसूत्र -१० (मूलं + वृत्ति:) श्रुतस्कन्ध: [१], अध्ययनं [२] मूलं [७] पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित..आगमसूत्र - [१०] अंगसूत्र- [१०] "प्रश्नव्याकरणदशा" मूलं एवं अभयदेवसूरि-रचिता वृत्तिः प्रश्नव्याक र० श्रीअ भयदेव० वृत्तिः ॥ २८ ॥ संजम भचेर कल्लाणमाइयाणं नत्थि फलं नवि य पाणवहे अलियवयणं न चेव चोरिक्ककरणपरदारसेवणं वासपरिग्गहपावकम्मकरणंपि नत्थि किंचि न नेरइयतिरियमणुयाण जोणी न देवलोको वा अत्थि न य अथ सिद्धिगणं अम्मापियरो नत्थि नवि अस्थि पुरिसकारो पञ्चक्खाणमवि नत्थि नवि अस्थि- कालमच् य अरिहंत चट्टी वलदेवा वासुदेवा नत्थि नेवत्थि केइ रिसओ धम्माधम्मफलं व नवि अस्थि किंचि बहु च थोवकं वा, तम्हा एवं विजाणिऊण जहा सुबहु इंदियाणुकूलेषु सव्वविसएस वह णत्थि काइ कि रिया वा अकिरिया वा एवं भणति नत्थिकवादिणो वामलोगवादी, इमपि वितीयं कुदंसणं असम्भाववाइति मूढा -संभूतो अंडकाओ लोको सयंभुणा सयं च निम्मिओ, एवं एवं अलियं पयावइणा इस्सरेण य कयंति केति, एवं विण्डुमयं कसिणमेव य जगति केई, एवमेके वदंति मोसं एको आया अकारको वेदको य सुकयस्स दुक्कयरस य करणाणि कारणाणि सव्वा सव्वहिं च निच्चो य निक्किओ निम्गुणो अणुववओत्तिविय एवमाहंसु असम्भावं, जंपि इहं किंचि जीवलोके दीसइ सुकयं वा दुकयं वा एवं जदिच्छाए वा सहावेण वावि दइवतप्पभावओ वावि भवति नत्थेत्थ किंचि कयकं तत्तं लक्खणविहाणनियती कारियं एवं केइ जंपति इरिससातगारवपरा बहवे करणाला परूवेति धम्मवीमंसएण मोसं अवरे अहम्मओ राय अभक्खाणं भणेति-अलियं चोरोत्ति अचोरयं करें डामरिउत्तिवि य एमेव उदासीणं दुस्सलोत्तिय परदारं गच्छतित्ति मइलिंति सीलकलियं अयंपि गुरुतप्पओ, अण्णे एमेव भणति For Parata Use Only ~ 257 ~ १ अधर्म द्वारे मृषावादिनः सू० ७ ।। २८ ।।
SR No.035013
Book TitleSavruttik Aagam Sootraani 1 Part 13 Upasakdasha Antkruddasha Anuttaropapatikdasha Prashnavyakaran Mool evam Vrutti
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages538
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_antkrutdasha
File Size118 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy