SearchBrowseAboutContactDonate
Page Preview
Page 256
Loading...
Download File
Download File
Page Text
________________ आगम (१०) भाग-[१३] “भाग-१३ “प्रश्नव्याकरणदशा” - अंगसूत्र-१० (मूलं+वृत्ति:) श्रुतस्क न्ध : [१], -----------------------अध्य यनं [२] ----------------------- मलं [५-६] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [१०], अंगसूत्र- [१०] "प्रश्नव्याकरणदशा” मूलं एवं अभयदेवसूरि-रचिता वृत्ति: प्रत सूत्रांक [५-६] दीप यत्तदाज्ञातिगं २८ 'उबहिअसुद्धति उपधिना-मायया अशुद्ध-सावद्यमुपध्यशुद्धं २९ अवलोपो-वस्तुसद्भावप्रच्छादनं, इतिरेवंप्रकारार्थः, अपिचेति समुच्चयार्थः, ३०, 'तस्स एयाणि एवमाईणि णामधेजाणि होति तीसं सावजस्स अलियस्स वयजोगस्स अणेगाई ति इह वाक्ये एवमक्षरघटना कार्या-तस्यालीकस्य सावद्यस्य वाग्योगस्य एतानि-अनन्तरोदितानि त्रिंशत् एवमादीनि-एवंप्रकाराणि चानेकानि नामधेयानि-नामानि भवन्तीति यन्नामेति द्वारं प्रतिपादितम् २१ अथ ये यथा चालीकं वदन्ति तान् तथा चाह तं च पुण वदंति केइ अलियं पावा असंजया अविरया कवडकुडिलकडुयचटुलभावा कुद्धा लुद्धा भयाय हस्सट्ठिया य सक्खी चोरचारभडा खंडरक्खा जियजूईकरा य गहियगहणा कक्ककुरुगकारगा कुलिंगी उपहिया वाणियगा य कूडतुलकूडमाणी कुडकाहावणोवजीवी पड़गारकलायकारुइज्जा बचणपरा 'चारियचाटुयारनगरगोत्तियपरिचारगा दुयायिसूयकअणवलभणिया य पुब्बकालियवयणदच्छा साहसिका लहुस्सगा असच्चा गारविया असञ्चट्ठावणाहिचित्ता उच्चच्छंदा अणिग्गहा अणियता छंदेण मुकवाता भवंति अलियाहिं जे अविरया, अबरे नस्थिकवादिणो वामलोकवादी भणंति नस्थि जीवो न जाइ इह परे वा लोए न य किंचिबि फुसति पुनपाव नस्थि फलं सुकयदक्कयाणं पंचमहाभूतियं सरीरं भासंति हे! वातजोगजुत्तं, पंच य खंधे भणति केई, मणं च मणजीविका वदंति, वाउजीवोत्ति एवमाहंसु, सरीरं सादियं सनिधणं इह भवे एगे भवे तस्स विप्पणासंमि सम्बनासोत्ति, एवं जपंति मुसावादी, तम्हा दाणवयपोसहाणं तब अनुक्रम [९-१० CAKACES MEnama मषावादस्य त्रिशत् नामानि ~256~
SR No.035013
Book TitleSavruttik Aagam Sootraani 1 Part 13 Upasakdasha Antkruddasha Anuttaropapatikdasha Prashnavyakaran Mool evam Vrutti
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages538
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_antkrutdasha
File Size118 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy