________________
आगम
(१०)
भाग-[१३] “भाग-१३ “प्रश्नव्याकरणदशा" - अंगसूत्र-१० (मूलं+वृत्ति:)
श्रुतस्क न्ध : [१], ----------------------- अध्य यनं [२] ----------------------- मलं [५-६] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [१०], अंगसूत्र- [१०] "प्रश्नव्याकरणदशा” मूलं एवं अभयदेवसूरि-रचिता वृत्ति:
प्रत
सूत्रांक
दीप
प्रश्नव्याक- कपट-भाषाविपर्ययकरणं अविद्यमानं वस्तु-अभिधेयोऽर्थों यत्र तदवस्तु, पदत्रयस्याप्येतस्य कथचित्समाना-||१ अधर्मर० श्रीअ-धात्वेनैकतमस्यैव गणनादिदमेकं नाम ६ निरत्थयमवत्ययं वत्ति निरर्थकं सत्यार्थानिष्क्रान्तं अपार्थ-अप-II द्वारे भयदेव गतसत्यार्थ, इहापि द्वयोः समानार्थतया एकतरस्यैव गणनादेकत्वम् ७ 'विद्देसगरहणिज्जति विद्वेषो-मत्सर- मृषावाद
॥स्तम्माद गर्हते-निन्दति येन अथवा तत्रैव विद्वेषात गीते साधभिर्यत तद्विद्वेषगर्हणीयमिति ८ अनृजक- स्य स्वरूपं
वक्रमित्यर्थेः ९ कल्क-पापं माया वा तत्करणं कल्कना सा च १० वश्चना ११ 'मिच्छापच्छाकडं वत्ति मिध्ये-नामानि च ॥ २७॥
पातिकृत्वा पश्चात्कृतं न्यायवादिभिर्यत्तत्तथा १२ साति:-अविश्रम्भः १३ 'उच्छन्नति अपशब्द-विरूपं छन्न- सू० ५-६
स्वदोषाणां परगुणानां वाऽऽवरणमपच्छन्नं, उत्थत्वं वा न्यूनत्वं १४ 'उक्कूलं वत्ति उत्कूलयति-सन्मार्गादपध्वंसयति कुलाद्वा-न्यायसरित्प्रवाहतटावं यत्तदुत्कूलं पाठान्तरेण उत्कलं-ऊर्व धर्मकलाया यत्तत्तथा| |१५ आत-ऋतस्य पीडितस्येदं वचनमितिकृत्वा १६ अभ्याख्यानं परमभि असतां दोषाणामाख्यानमित्यर्थःगह १७ किल्विषं किल्बिषस्य-पापस्य हेतुत्वात् १८ वलयमिव वलयं वक्रत्वात् १९ गहनमिव गहनं दुर्लक्ष्यान्तस्तत्वत्वात् २० मन्मनमिव मन्मनं चास्फुटखात् २१ 'नमति प्रच्छादनं २२ निकृतिः-मायाया: प्रच्छादनार्थ ||
वचनं २३ अप्रत्ययः-प्रत्ययाभावः २४ असमय:-असम्यगाचारः २५ असत्यं-अलीकं सन्दधाति-अच्छिन्ने क-18 भारोतीति असत्यसन्धस्तदभावो असत्यसन्धत्त्वं २६ विपक्षः सत्यस्य सुकृतस्य चेति भावः २७ 'अवहीयंति
अपसदा-निन्या धीर्यस्मिंस्तदषधीकं पाठान्तरेण 'आणाइय'आज्ञा जिनादेशमतिगच्छति-अतिक्रामति
अनुक्रम [९-१०
SRALACESSAGAR
REMila
M
araurary.org
मृषावादस्य त्रिंशत् नामानि
~255~