SearchBrowseAboutContactDonate
Page Preview
Page 254
Loading...
Download File
Download File
Page Text
________________ आगम (१०) भाग-[१३] “भाग-१३ “प्रश्नव्याकरणदशा" - अंगसूत्र-१० (मूलं+वृत्ति:) श्रुतस्क न्ध : [१], ----------------------- अध्य यनं [२] ----------------------- मलं [५-६] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [१०], अंगसूत्र- [१०] "प्रश्नव्याकरणदशा” मूलं एवं अभयदेवसूरि-रचिता वृत्ति: प्रत सूत्रांक [५-६] दीप अवलोवोत्ति ३०, अविय तस्स एयाणि एवमादीणि नामधेजाणि होति तीसं सावजस्स अलियस्स बइजो गस्स अणेगाई (सू०६) 'जंबू' इत्यादि, जम्बूरिति शिष्यामन्त्रणवचनं, द्वितीयं च-द्वितीयं पुनराश्रवद्वारं अलीकवचनं-मृषावादः, इदमपि पञ्चभिर्या दशकादिद्वारः प्ररूप्यते, तत्र यादृशमिति द्वारमाश्रित्यालीकवचनस्य खरूपमाह-लघुः-गुणगौर& वरहितः खः-आत्मा विद्यते येषां ते लघुखकास्तेभ्योऽपि ये लघवस्ते लघुखकलघवस्ते च ते चपलाच कायादिभि रिति कर्मधारयः तैरेव भणितं यत्तत्तथा, तथा भयङ्करं दुःखकरमयशःकरं वैरकर यत्तत्तथा, अरतिरतिरागद्वेषलक्षणं मनःसक्लेशं वितरति यत्तत्तथा, अलिक:-शुभफलापेक्षया निष्फलो यो निकृतेः-बाचनप्रच्छादनार्थ वचनस्य 'साइ'त्ति अविश्रम्भस्य च अविश्वासवचनस्य योगो-व्यापारस्तेन बहुलं-प्रचुरं यत्तत्तधा, नीचैः-जात्यादिहीनैर्जनः प्राय इदं निषेवितं-कृतं तत्तथा, नृशंसं-शूकावर्जितं निःशंसं वा-श्लाघारहितं अप्रत्ययकारक-विश्वासविनाशकरं, इतः पदचतुष्टयं कण्ठ्यं, तथा भवे-संसारे पुनर्भव-पुनः २जन्म करोतीति पुनर्भवकरं चिरपरि|चित-अनादिसंसाराभ्यस्तं अनुगतं-अविच्छेदेनानुवृत्तं दुरन्तं-विपाकदारुणं द्वितीयमधर्मद्वारं पापोपाय इति, एतेन यादृश इत्युक्तं १ । अथ यन्नामेत्यभिधातुकाम आह-तस्से त्यादि सुगमं, यावत्तद्यथा-अलिकं १ शठं शठस्य-मायिनः कर्मत्वात् २ अनार्यवचनत्वादनार्य ३ मायालक्षणकषायानुगतत्वान्मृषारूपत्वाच मायामृषा ४ "असंतगं'ति असदाभिधानरूपत्वादसत्कं ५ 'कूडकवडमवत्थुति कूट-परवञ्चनार्थ न्यूनाधिकभाषणं अनुक्रम [९-१० Santannia मृषावादस्य त्रिशत् नामानि ~254~
SR No.035013
Book TitleSavruttik Aagam Sootraani 1 Part 13 Upasakdasha Antkruddasha Anuttaropapatikdasha Prashnavyakaran Mool evam Vrutti
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages538
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_antkrutdasha
File Size118 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy