________________
आगम
(१०)
भाग-[१३] “भाग-१३ “प्रश्नव्याकरणदशा" - अंगसूत्र-१० (मूलं+वृत्ति:)
श्रतस्क न्धः [१], -----------------------अध्य यन [१] ----------------------- मलं [...४] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [१०], अंगसूत्र- [१०] "प्रश्नव्याकरणदशा" मूलं एवं अभयदेवसूरि-रचिता वृत्ति:
१ अधर्मद्वारे मृषावादस्य स्वरूप नामानि च
सू०५-६
प्रश्नव्याक-मश्रितत्वेनाव्यभिचारीदमिति प्रत्ययोत्पादनार्थ तथा स्वस्य गुरुपरतन्त्रताविष्करणार्थ विनेयानां चैतन्यायप्र- २०श्रीअ- दर्शनार्थमाख्यातवानिति । प्रश्नव्याकरणाङ्गस्य प्रथमाध्ययनविवरणं समाप्तम् ॥१॥ भयदेव वृत्तिः II व्याख्यातं प्रथममध्ययन, अथ द्वितीयमारभ्यते, अस्य चायमभिसम्बन्धः-पूर्व स्वरूपादिभिः प्राणाति
पात: प्रथमाश्रवद्वारभूतः प्ररूपितः, इह तु सूत्रक्रमप्रामाण्याद् द्वितीयाश्रवद्वारभूतो मृपावादस्तथैव प्ररूप्यते, ॥२६॥ का इत्येवंसम्बन्धस्यास्याध्ययनस्येदमादिमत्रम्
जंबू बितियं च अलियबयणं लहुसगलहुचवलभणियं भयंकर दुहकर अयसकर वेरकरगं अरतिरतिरागदोसमणसंकिलेसवियरणं अलियनियडिसातिजोयवहुलं नीयजणनिसेवियं निस्संस अप्पच्चयकारकं परमसाहुगरहणिज परपीलाकारकं परमकिण्हलेस्ससहियं दुग्गइविणिवायवहणं भवपुणब्भवकरं चिरपरिचियमणुगतं दुरन्तं कित्तिय वितितं अधम्मदार। (सू०५) तस्स य णामाणि गोण्णाणि होति तीसं, तंजहा-अलियं १ सढं २ अणज ३ मायामोसो ४ असंतकं ५ कूडकवडमवत्धुगं च ६ निरत्ययमवस्थयं च ७ विहेसगरहणिज्ज ८ अणुजुकं ९ कक्कणा य १०वंचणा य ११ मिच्छापच्छाकडं च १२ साती उ १३ उच्छन्नं १४ उक्कलंच १५ अदृ १६ अब्भक्खाणं च १७ किविसं १८ बलय १९ गहणं च २० मम्मणं च २१ नूमं २२ निययी २३ अप्पचओ २४ असमओ २५ असच्चसंधत्तणं २६ विवक्खो २७ अवहीयं २८ उयहि असुद्धं २९
5* 35
H
॥२६॥
REautam
N
arayan
अत्र प्रथमे श्रुतस्कन्धे प्रथम अध्ययनं "प्राणातिपात" परिसमाप्त अथ प्रथमे श्रुतस्कन्धे द्वितीयं अध्ययनं "मृषावाद" आरभ्यते "मृषावादः" - नामक द्वितीयं अधर्मद्वारं मृषावादस्य त्रिंशत् नामानि
~253