________________
आगम
(१०)
भाग-[१३] “भाग-१३ “प्रश्नव्याकरणदशा" - अंगसूत्र-१० (मूलं+वृत्ति:)
श्रतस्क न्ध : [१], ----------------------- अध्य यनं [१] ----------------------- मलं [...४] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [१०], अंगसूत्र- [१०] "प्रश्नव्याकरणदशा" मूलं एवं अभयदेवसूरि-रचिता वृत्ति:
प्रत
सूत्रांक
सू०४
प्रश्नव्याक-उत्तरवाक्यापेक्षया समुच्चयाङ्कः, कालमसङ्ख्यातं भ्रमन्ति, अनन्तकालं चानन्तकाये साधारणशरीरेष्वित्यर्थः, अधर्मर० श्रीअ-
I आह च-"अस्संखोसप्पिणिउस्सप्पिणी एगिदियाणय चउण्हं । ता चेव ऊ अर्णता वणस्सईए उ बोद्धव्वा द्वारे भयदेव० ॥१॥” इति, किम्भूतास्ते?-स्पर्शेन्द्रियस्य भावेन-परिणामेन सत्तया वा सम्प्रयुक्ता ये ते तथा, दुःखसमु- का प्राणवधवृत्तिः दयमिदं वक्ष्यमाणमनिष्टं प्रामुवन्ति, पुनः २ तत्रैव २ एकेन्द्रियत्वे इत्यर्थः, किम्भूते?-पर:-प्रकृष्टः सर्वोत्कृष्ट- कारकाः
कायस्थितिकत्वाद् भव-उत्पत्तिस्थानं तरुगणगणो-वृक्षगुच्छादिवृन्दसमूहो यत्रैकेन्द्रियत्वे पाठान्तरे तु पर- प्रेत्यतद॥२४॥
भवतरुगणैर्गहनं यत्तत्तथा, तत्र दुःखसमुदयमेवाह-कुद्दालो-भूखनित्रं कुलिक-हलविशेषस्ताभ्यां 'दालनीति वस्थाश्च -विदारणं यत्तत्तथा, एतत्पृथिवीवनस्पत्योःखकारणमुक्तं, सलिलस्य मलनं च मद्देनं 'खुंभण ति क्षोभणं च रिंभणीति रोधनं च सलिलमलनक्षोभणरोधनानि, अनेनाप्कायिकानां दुःखमुक्तं, अनलानिलयो:-अग्निवातयोविविधैः शस्त्रैः स्वकायपरकायभेदैः यत् घन-सनं तत्तथा, अनेन च तेजोवायबोःखमुक्तं, परस्पराभिहननेन यन्मारणं च प्रतीतं विराधनं-परितापनं ते तथा ततो द्वन्द्वोऽतस्तानि च दुःखानि भवन्तीति गम्यं, तानि किम्भूतानि?-अकामकानि-अनभिलषणीयानि, एतदेव विशेषेणाह-परमयोगोदीरणाभिः-खव्यतिरिक्तजनव्यापारदुःखोत्पादनाभिनिष्प्रयोजनाभिरिति हृदयं, काय प्रयोजनैश्च-अवश्यकरणीयप्रयोजन, भकिम्भूतैः?-प्रेष्यपशुनिमित्तकर्मकरगवादिहेतोरुपलक्षणत्वात्तदन्यनिमित्तं च यान्योषधाहारादीनि तानि तथा
तैरुल्खननं-उत्पाटनं उत्कथन-खचोऽपनयनं पचनं पाकः कुट्टनं-चूर्णनं प्रेषणं-घरहादिना दलनं पिहन-ताडनं ।
अनुक्रम
..
.
॥ २४॥
R
ainrary au
~249~