________________
आगम
(१०)
भाग-[१३] “भाग-१३ “प्रश्नव्याकरणदशा” - अंगसूत्र-१० (मूलं+वृत्ति:)
श्रतस्क न्ध : [१], ----------------------- अध्य यनं [१] ----------------------- मलं [...४] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [१०], अंगसूत्र- [१०] "प्रश्नव्याकरणदशा" मूलं एवं अभयदेवसूरि-रचिता वृत्ति:
R
तथा भ्रमरमशकमक्षिकादिषु चेति सप्तम्याः षष्ट्यर्थत्वात् भमरादीनामिति व्याख्येयं, चतुरिन्द्रियाणामिति | च संबन्धनीयं अथवा चतुरिन्द्रियाणां भ्रमरादिकेषु जातिकुलकोटीशतसहस्रष्वेवं घटनीयमिति, जाती-चतु-|
रिन्द्रियजाती यानि कुलकोटीशतसहस्राणि तानि तथा तेषु, तथा 'नवसु'त्ति 'तहिं २ चेवसि तत्रैव २ चतुरि-14 सन्द्रियजातावित्यर्थः, जननमरणान्यनुभवन्तः कालं सयातक-सयातवर्षसहस्रलक्षणं भ्रमन्ति, किम्भूताः ?
नारकसमानतीबदुःखाः स्पर्शनरसनधाणचक्षुःसहिताः इन्द्रियचतुष्टयोपेता इत्यर्थः, 'तथैवेति यथैव चतुरि-12 न्द्रियेषु तथैव त्रीन्द्रियेषु जननान्यनुभवन्तो भ्रमन्तीति प्रक्रमः । एतदेव प्रपञ्चयन्नाहVI कुंथुपिपीलिकाअवधिकादिकेषु च जातिकुलकोटिशतसहस्रग्वित्यादीन्द्रियगमान्तं चतुरिन्द्रियगमवन्नेयं, नवरं 'गंडलय'त्ति अलसाः 'चंदणग'त्ति अक्षाः तथा 'पत्ता एगिदियत्तणंपियत्ति न केवलं पश्शेन्द्रियादित्व-12 मेव प्राप्ताः एकेन्द्रियत्वमपि च प्राप्ता दुःखसमुदयं प्रामुवन्तीति योगः, किम्भूतमेकेन्द्रियत्वमित्याह-पृथ्वीजलज्वलनमारुतवनस्पतिसम्बन्धि यत् एकेन्द्रियत्वं तत्पृथिव्याद्यवोच्यते, पुनः किम्भूतं तत् ?-सूक्ष्मं वादरं च तत्तत्कर्मोदयसम्पायं च तथा पर्याप्तमपर्याप्तं च तत्तत्कर्मोत्पाद्यमेव तथा प्रत्येकशरीरनामकर्मसम्पाद्यं प्रत्येकशरीरनामैवोच्यते साधारणशरीरनामकर्मसम्पाद्यं च साधारणं पर्याप्तादिपदानां च कर्मधारयः, चकारः समुच्चये, एवंविधं चैकेन्द्रियत्वं प्राप्ताः कियन्तं कालं भ्रमन्तीति भेदेनाह–'पत्तेयेत्यादि, 'तत्थवित्ति तत्रापि एकेन्द्रियत्वे प्रत्येकशरीरे जीवितं-प्राणधारणं येषां ते प्रत्येकशरीरजीवितास्तेषु-पृथिव्यादिषु चकार
Santaratun
~248~