SearchBrowseAboutContactDonate
Page Preview
Page 246
Loading...
Download File
Download File
Page Text
________________ आगम (१०) भाग-[१३] “भाग-१३ “प्रश्नव्याकरणदशा” - अंगसूत्र-१० (मूलं+वृत्ति:) श्रतस्क न्ध : [१], -----------------------अध्य यनं [१]----------------------- मलं [...४] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [१०], अंगसूत्र- [१०] "प्रश्नव्याकरणदशा” मूलं एवं अभयदेवसूरि-रचिता वृत्ति: 25 प्रत सूत्रांक %A [४] टोप मात्पर्बतटंकादेनिपतनं विषमनिपतनं तच दवाग्निज्वालाभिर्दहन चेति तानि आदिपेषां तानि तथा, क आणि प्राप्नुवन्तीति योगः, एवमुक्तन्यायेन ते प्राणघातिनः दुःखशतसम्प्रदीप्ता नरकादागता इह तिर्यग्लोके किंभूताः?-सावशेषकर्माणः तिर्यक्पञ्चेन्द्रियेषु प्रामुवन्ति पापकारिणः, कानीत्याह ?-कर्माणि-कर्मजन्यानि दुःखानीति भावः, प्रमादरागद्वेषैर्वहनि यानि सश्चितानि-उपार्जितानि, तथा अतीव-अत्यर्थमसातकर्कशानि-असातेषु-दुःखेषु मध्ये कर्कशानि-कठोराणि यानि तानि तथा। भमरमसगमच्छिमाइएसु य जाइकुलकोडिसयसहस्सेहिं नवहिं चउरिंदियाण तहिं तहिं चेव जम्मणमरणाणि अणुभवता कालं संखेजक भमंति नेरइयसमाणतिब्वदुक्खा फरिसरसणधाणचक्खुसहिया तहेव तेईदिएस कुंथुपिपीलिकाअवधिकादिकेसु य जातिकुलकोडिसयसहस्सेहिं अहिं अणूणएहिं तेइंदियाण तहिं २ चेव जम्मणमरणाणि अणुहवंता कालं संखेजक भमंति नेरझ्यसमाणतिब्वदुक्खा फरिसरसणघाणसंपउत्ता गंडूलयजलूयकिमियचंदणगमादिएमु य जातीकुलकोडिसयसहस्सेहिं सत्तहिं अणूणएहिं बेईदियाण तहिं २ चेव जम्मणमरणाणि अणुहवंता कालं संखिज्जक भमंति नेरइयसमाणतिब्वदुक्खा फरिसरसणसंपउत्ता पत्ता पगिदियत्तणंपि य पुढविजलजलणमारुयवणष्फति सुहमवायरं च पञ्जत्तमपज्जत्तं पत्तेयसरीरणाम साहारणं च पत्तेयसरीरजीविएसु य तत्थवि कालमसंखेजगं भमंति अर्णतकालं च अणंतकाए फासिंदियभावसंपउत्ता दुक्खसमुदयं इमं अणि8 पाविति पुणो २ तहिं २ चेव परभवतरुगणगहणे कोदालकुलियदालणस E अनुक्रम % 5 REmirating ~246~
SR No.035013
Book TitleSavruttik Aagam Sootraani 1 Part 13 Upasakdasha Antkruddasha Anuttaropapatikdasha Prashnavyakaran Mool evam Vrutti
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages538
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_antkrutdasha
File Size118 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy