SearchBrowseAboutContactDonate
Page Preview
Page 245
Loading...
Download File
Download File
Page Text
________________ आगम (१०) भाग-[१३] “भाग-१३ “प्रश्नव्याकरणदशा” - अंगसूत्र-१० (मूलं+वृत्ति:) श्रतस्क न्ध : [१], ----------------------- अध्य यन [१]----------------------- मल [...४] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [१०], अंगसूत्र- [१०] "प्रश्नव्याकरणदशा" मूलं एवं अभयदेवसूरि-रचिता वृत्ति: प्रश्नव्याक- ताडन-कुन अङ्कनं-तसायाशलाकादिना चिह्नकरणं निपातनं-गगदी क्षेपणं अस्थिभञ्जन-कीकसामईनं १ अधर्मर० श्रीअ-1BI नासाभेदो-नासिकाविवरकरणं प्रहारः 'दूमणति दवनमुपतापः छविच्छेदनं-अवयवकर्तनं अभियोगमा-|| भयदेवपणं-हठाद व्यापारप्रवर्तनं कस:-चर्मयष्टिका अङ्कशश्च-मृणिः आरा च-प्रवणदण्डान्तर्वसिनी लोहश- प्राणवधवृत्तिः शलाका तासां निपातः-शरीरनिवेशनं दमनं-शिक्षाग्राहणं ततो द्वन्द्वस्ततः एतानि प्राप्नुवन्तीति प्रक्रमः, वाह- कारकाः नानि च भारस्येति गम्यं, मातापितृविप्रयोगः, श्रोतसां-नासामुखादिरन्ध्राणां च परपीडनानि-रजवादिदृढ-|| प्रेत्यतद॥२२॥ वन्धनेन बाधनानि यानि तानि तथा शोकपरिपीडितानि वा ततो द्वन्द्वः, ततस्तानि च शस्त्रं चाग्निश्च विष वस्थाश्च च प्रसिद्धानि तैरभिघातश्च-अभिहननं गलस्थ-कण्ठस्य गवलस्य-शृङ्गस्य आवलनं च-मोटनं अथवा गल- सू. ४ कस्य बलादावलनं मारणं चेति तानि च गलेन-वडिशेन जालेन च-आनायेन 'उच्छिपणाणि'त्ति जलमध्यामत्स्यादीनामुत्क्षेपणानि-आकर्षणानि यानि तानि तथा, 'पउलनं पचनं 'विकल्पन छेदनं ते च यावजीविकबन्धनानि पञ्जरनिरोधनानि चेति पदद्वयं व्यक्तं, खयूथ्यान्निाटनानि च-खकीयनिकायात् निष्कालनानीत्यर्थः, धमनानि-महिव्यादीनां वायुपूरणादीनि च दोहनानि च प्रतीतानि कुदण्डेन-बन्धनविशेषेण गले-कण्ठे यानि बन्धनानि तानि तथा वाटेन-वाटकेन वृत्त्येत्यर्थः, परिवारणानि-निराकरणानि यानि तानि तथा तानि च पंकजलनिमज्जनानि-कर्दमप्रायजले बोलनानि वारिप्रवेशनानि च-जले क्षेपाः तथा 'ओवा- P॥२२॥ यत्ति अवपातेषु गाविशेषेषु उदक इत्येवरूढेषु पतनेन निभङ्गो-भञ्जनं गात्राणामवपातनिभङ्गः स च विष antaram marary.orm ~245
SR No.035013
Book TitleSavruttik Aagam Sootraani 1 Part 13 Upasakdasha Antkruddasha Anuttaropapatikdasha Prashnavyakaran Mool evam Vrutti
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages538
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_antkrutdasha
File Size118 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy