________________
आगम
(१०)
भाग-[१३] “भाग-१३ “प्रश्नव्याकरणदशा" - अंगसूत्र-१० (मूलं+वृत्ति:)
श्रतस्क न्ध : [१], ----------------------- अध्य यनं [१] ----------------------- मलं [...४] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [१०], अंगसूत्र- [१०] "प्रश्नव्याकरणदशा" मूलं एवं अभयदेवसूरि-रचिता वृत्ति:
प्रत सूत्रांक
सू०४
प्रश्नव्याक- धारयः, तथा 'कलकल त्ति कलकलायमानक्षारेण यत्परिक्षित-परिवेकः तेन गाढं-अत्यर्थ 'डझंत'त्ति दह्य- अधर्म२० श्रीअ-18|मानं गात्रं येषां ते तथा, कुन्ताग्रभिन्नो जर्जरितश्च सर्यो देहो येषां ते तथा ततः कर्मधारयः, 'विलोलिंतिद्वारे भयदेव पिलुलन्ति लुण्ठन्तीत्यर्थः महीतले-भूतले 'विसूणियंगमंग'त्ति जातश्वयथुकाङ्गोपाङ्गाः, वाचनान्तरे तु निर्ग-3
प्राणवधवृत्तिः ताग्रजिह्वाः, 'तत्व यत्ति तथा च-महीतलविलोलने वृकादिभिः विक्षिप्यन्त इति योगः, तत्र वृका-ईहामृगाः
कारका 'सुणगत्ति कौलेयकाः शृगाला:-गोमायवः काका-वायसाः मार्जारा-बिडालाः सरभा:-परासराःद्वीपि
प्रेत्यतद॥२१॥
का:-चित्रकाः 'विग्घयत्ति वैयाघाः व्याघ्रापत्यानि शार्दूला-व्याघ्राः सिंहाः प्रतीताः, एते च ते दर्पिता- वस्थाश्च श्च-दृप्ताः क्षुदभिभूताश्च-बुभुक्षिता इति ते तथा तैः, नित्यकालमनशितैरिवानशितैः-निभॊजनैः घोरा-दारणक्रियाकारिणः आरसन्त:-शब्दायमानाः भीमरूपाश्च येते तथा तैः, आक्रम्य दृढदंष्ट्राभिर्गाढं-अस्यथ । 'डकति दृष्टाः 'कहिय'त्ति कृष्टाश्च आकर्षिता ये ते तथा, सुतीक्ष्णनखैः स्फाटित ऊो देहो येषां ते तथा ततः पदद्वयस्य कर्मधारयः,विक्षिप्यन्ते-विकीर्यन्ते 'समन्ततः' सर्वतः, किम्भूतास्ते ?-विमुक्तसन्धिबन्धना:-लथीकृताङ्गसन्धानाः तथा व्यङ्गितानि-विकलीकृतान्यङ्गानि येषां ते तथा, तथा कङ्का:-पक्षिविशेषाः कुररा-उक्रोशाः गृध्राः-शकुनिविशेषाः घोरकष्टा-अतिकष्टाश्च ये वायसास्तेषां गणास्तैश्च 'पुणोत्ति समुच्चयार्थः खराः कर्कशाः स्थिरा-निश्चलाः दृढा-अभङ्गरा नखा येषां ते तथा लोहवत् तुंड येषां ते तथा ततः कर्म
41॥२१॥ धारयस्तैरवपत्य-उपनिषत्य पौराहताः पक्षाहताः तीक्ष्णनखैर्विक्षिप्ता आकृष्टा जिह्वा आन्छिते च-आकृष्टे ||
अनुक्रम
CSCCC
ॐ2-1
REaratindia
mararyaru
~243~