________________
आगम
(१०)
भाग-[१३] “भाग-१३ “प्रश्नव्याकरणदशा" - अंगसूत्र-१० (मूलं+वृत्ति:)
श्रुतस्कन्ध: [१], ----------------------- अध्ययनं [१] ----------------------- मूलं [...४] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [१०], अंगसूत्र- [१०] "प्रश्नव्याकरणदशा” मूलं एवं अभयदेवसूरि-रचिता वृत्ति:
॥२०॥
प्रश्नव्याक-माया,
त्यर्थः, 'उच्छुभ'त्ति आधिक्येन क्षिप-प्रवेशयेत्यर्थः, आकृष-अभिमुखमाकर्षणं कुरु विकृष-विपरीतं विक-1 अधर्मर०श्रीअ
पणं कुरु, किं न जल्पसि ?, वाचनान्तरे तु किं न जानासि ?, मर हे पाप ! कर्माणि दुष्कृतानि, एवं-अमुना द्वारे भयदेव० प्रकारेण यद्वदनं-नरकपालप्रतिपादनं तेन महाप्रगल्भ:-अतिस्फारो यः स तथा, 'पडिसुय'ति प्रतिश्रुत्पति
साप्राणवधवृत्तिः शब्दकस्तद्रूपो यः शब्दस्तेन सकुला त्रासका वाचनान्तरे तु 'बीहणओ तासणओ पइभओ अइभ'ति
कारकाः एकार्थाः, सदा-सर्वदा, केषां त्रासक इत्याह-कदयमानानां-यात्यमानानां निरयगोचराणां-नरकवर्तिनां प्रेत्यतद'महानगरडज्झमाणसरिसोति दह्यमानमहानगरघोषसदृशो निर्घोषो-महाध्वनिः श्रूयतेऽनिष्टः 'तहि- वस्थाश्च
यति तत्र नरके, केषां सम्बन्धीत्याह-'नेरइयाण' किंभूतानामित्याह-यात्यमानानां-कदर्यमानानां यात- सू०४ हैं नाभिः-कदर्थनाप्रकारः, "किं तेत्ति कास्ताः?-असिवनं-खड्गाकारपत्रवनं, दर्भवनं प्रतीतं, दर्भपत्राणि छेद
कानि तदग्राणि च भेदकानि भवन्तीति तद्यातनाहेतुत्वेनोक्तं, यंत्रप्रस्तरा-घरहादिपाषाणा यंत्रमुक्तपापाणा वा यत्राणि च पाषाणाश्चेति वा यन्त्रपाषाणाः सूचीतलं-ऊर्द्धमुखशूचीकं भूतलं क्षारवाप्य:-क्षारद्रव्यभृतवाप्यः 'कलकलंतत्ति कलकलायमानं यत् त्रपुकादि तद्भुता वैतरण्यभिधाना या नदी सा कलकलायमानवैतरणी कदम्बपुष्पाकारा वालुका कदम्बवालुका ज्वलिता या गुहा-कन्दरा सा तथा ततो द्वन्द्वः ततोऽसिवनादिपु यन्निरोधनं-प्रक्षेपस्तत्तथा, उष्णोष्णे-अत्युष्णे 'कण्टइल्लेत्ति कण्टकवति दुर्गमे-कृच्छ्रगतिके रथे-शकटे यद्योजनं गवामिय तत्तथा ततो लोहपथे-लोहमयमार्गे यदु गमनं-खयमेवावाहनं च-अपरैर्गवामिव
REarana
~241~