SearchBrowseAboutContactDonate
Page Preview
Page 240
Loading...
Download File
Download File
Page Text
________________ आगम (१०) भाग-[१३] “भाग-१३ “प्रश्नव्याकरणदशा” - अंगसूत्र-१० (मूलं+वृत्ति:) श्रतस्क न्ध : [१], -----------------------अध्य यनं [१]----------------------- मलं [...४] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [१०], अंगसूत्र- [१०] "प्रश्नव्याकरणदशा” मूलं एवं अभयदेवसूरि-रचिता वृत्ति: - प्रत सूत्रांक - [४] कलशब्दयोगात् कलकलं पूर्वोक्तं पुकमिह मर्यते, पहेति वाक्यालङ्कारे, वदने-मुखे क्षिपन्ति, के इत्याह18 केचिद्यमकायिका-अम्बादयः, किंभूताः ?-हसन्त इति, ततो नारका यत् कुर्वन्ति तदाह-तेन च तप्तनपुणा दग्धाः सन्तो रसन्ति च प्रलपति च, किंभूतानि वचनानीत्याह-भीमानि-भयकारीणि विखराणि-विकृतशब्दानि तथा रुदन्ति च करुणकानि-कारुण्यकारीणि, क इवेत्याह-पारापता इव, एवमित्येवंप्रकारो निर्घोपः भूयते इति सम्बन्धः, प्रलपितं-अनर्थभाषणं विलापः-आर्त्तखरकरणं ताभ्यां करुणो यः स तथा, तथाऽऽक्रन्दित-ध्वनिविशेषकरणं बहु-प्रभूतं 'रुनं'ति अश्रुविमोचनं रुदितं-आराटीमोचनं एतेषामेतानि वा शब्दो यत्र स तथा, तथा परिदेविताश्च-विलपिताः, वाचनान्तरे परिवेपिताश्च-प्रकम्पिता रुद्धाश्च बद्धकाश्च ये नार कास्ते तथा तेषां य आरवस्तेन यः सङ्कुलः स तथा, निसृष्टो-नारकैर्विमुक्त आत्यन्तिको वा तथा रसिताः ६ कृतशब्दा भणिता:-कृताव्यक्तवचनाः कुपिता:-कृतकोपाः उत्कूजिता:-कृताव्यक्तमहाध्वनयो ये निरयपापाला: तेषां यत्तर्जितं-ज्ञास्यसि रे पाप! इत्यादि भणितं नारकविषयं 'गिपहत्ति गृहाण क्रम-लयेत्यर्थः प्रहारो लकुटादिना छिद्धि खगादिना भिद्धि कुन्तादिना उप्पाडेहित्ति उत्पाटय भूतलादुत्क्षिप 'उक्खणाहित्ति उत्खनाक्षिगोलकबाहादिकं 'कत्ताहित्ति कृन्त कर्त्तय नासादिकं विकृन्त च-विविधप्रकारैः 'भुजोति भूयः एकदा हन्त ! पुनरपि पाठान्तरे भञ्ज-आमईय हन- ताडय, क्रियाओं हनशब्दो निपाता, 'विहण'त्ति विशेषेण ताडय 'विच्छभत्ति विक्षिप पुकादिकं मुखे विकीर्ण वा कुरु, वाचनान्तरे विच्छुभ निष्कालये ROCCANC5KMACC टोप अनुक्रम SAMEarathi ~240~
SR No.035013
Book TitleSavruttik Aagam Sootraani 1 Part 13 Upasakdasha Antkruddasha Anuttaropapatikdasha Prashnavyakaran Mool evam Vrutti
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages538
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_antkrutdasha
File Size118 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy