________________
आगम
(१०)
भाग-[१३] “भाग-१३ “प्रश्नव्याकरणदशा” - अंगसूत्र-१० (मूलं+वृत्ति:)
श्रुतस्कन्ध: [१], ----------------------- अध्ययनं [१] ----------------------- मूलं [...४] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [१०], अंगसूत्र- [१०] "प्रश्नव्याकरणदशा” मूलं एवं अभयदेवसूरि-रचिता वृत्ति:
प्रत
सूत्रांक
प्रश्नव्याक- एवंदारुणोति एवंप्रकारो दारुणो-रौद्रो निर्दयश्च-निर्गुणश्चमा देहि मे-मम प्रहारान् 'उस्सासेतं मुहत्तगं||१अधर्मर० श्रीअ- मे देहित्ति उच्छासमुच्चसनमेनं-अधिकृतं एकं वा मुहर्तकं यावत् मे-मयं देहीति प्रसादं कुरुत मा रुप्यत द्वारे भयदेव०विश्रमामि-विश्राम करोमि 'रोविजंति अवेयकं ग्रीचावन्धनं मुञ्च गे-मम यतो 'मरामित्ति म्रिये तथा गादं प्राणवधवृत्तिः !-अत्यर्थ 'तण्हाइउत्ति तृष्णार्दितः पिपासितोऽहं 'देहत्ति दत्त पानीयं-जलमिति नारकेणोक्ते सति नरक- कारकाः
पाला यद भणन्ति तदाह-हंता' इति, यदि त्वं पिपासितस्ततो हंता हंदीति च वाऽऽमश्रणे पिय इदं जलं प्रेत्यतद॥१९॥
विमलं शीतलं, इतिः एतच्छब्दार्थः, भणन्तीति गम्यते, गृहीत्वा च निरयपालास्त त्रपुकं 'से' तस्य ददति । वस्थाश्च कलशेनाञ्जलिपु, दृष्ट्वा च तज्जलं प्रवेपिताङ्गोपाङ्गाः-कम्पितसकलगानाः अश्रुभिः प्रगलद्भिः प्रप्लुते-प्रहते अ सू०४ क्षिणी येषां ते अनुप्रगलत्पप्लुताक्षाः, 'छिन्ना तण्हाइयम्ह' इति भिन्नक्रमः तस्य चैवं सम्बन्धः-छिन्ना तरुणास्माकमित्येवंरूपाणि करुणानि वचनानीति गम्यते जल्पन्ति विपलायन्ते वेति योगः, विप्रेक्षमाणा 'दिसोदिसंति एकस्या दिशः सकाशादन्यां दिशं, अत्राणा:-अनर्थप्रतिघातवर्जिता अशरणा:-अर्थकारकविरहिता अनाथा:-योगक्षेमकारिविरहिता अबान्धवाः-खजनरहिता बन्धुविप्रहीणा:-विद्यमानवन्धवविषमुक्ताः, कथचिदेकाथिकान्यप्येतानि पदानि न दोषाय, अनाथताप्रकर्षप्रतिपादकत्वादिति, विपलायन्ते-विनश्यन्ति च, कथं?-मृगा इव वेगेन भयोद्विग्ना इति, गृहीत्वा च बलात् हठादित्यर्थः, नारकानिति गम्यते, तेषां च विप
13॥१९॥ लायमानानां निरनुकम्पा यमकायिका इति योगः, मुखं विघाट्य-विदार्य लोहदण्डै: 'कलकलं'ति कल
अनुक्रम
C
~239~