SearchBrowseAboutContactDonate
Page Preview
Page 237
Loading...
Download File
Download File
Page Text
________________ आगम (१०) भाग-[१३] “भाग-१३ “प्रश्नव्याकरणदशा" - अंगसूत्र-१० (मूलं+वृत्ति:) श्रतस्क न्ध : [१], -----------------------अध्य यनं [१]----------------------- मलं [...४] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [१०], अंगसूत्र- [१०] "प्रश्नव्याकरणदशा” मूलं एवं अभयदेवसूरि-रचिता वृत्ति: १अधर्म प्रश्रव्याकर० श्रीअभयदेव० A5% वृत्तिः द्वारे प्राणवधकारकाः प्रत्यतदवस्थाश्च %% ॥१८॥ % सू०४ % म्मका विगत्ता णिम्मूलुलूणकण्णोडणासिका छिणहत्थपादा असिकरकयतिक्सकोतपरसुप्पहारफालियवासीसंतच्छितंगमंगा कलकलमाणखारपरिसित्तगाढडझंतगत्तकुंतग्गभिण्णजज्जरियसव्वदेहा विलोलंति महीतले विसूणियंगमंगा, तत्थ य विगसुणगसियालकाकमज्जारसरभदीवियवियग्घगसङ्कुलसीहप्पियखुहाभिभूतेहिं णिचकालमणसिएहिं घोरा रसमाणभीमरूवेहिं अक्कमित्ता दढदाढागाढडककहियसुतिक्खनहफालियउद्धदेहा विच्छिापते समंतओ विमुक्कसंधिबंधणावियंगमंगा कंककुररगिद्धपोरकट्टवायसगणेहि य पुणो खरथिरदढणक्खलोहतुंडेहिं ओवतित्ता पक्खाहयतिक्षणक्षविकिनजिभंछियनयणनिद्ध ओलुग्गविगतवयणा, उकोसंता य उप्पयंता निपतता भर्मता पुवकम्मोदयोवगता पच्छाणुसएण डज्झमाणा जिंदता पुरेकडाई कम्माई पावगाई तहिं २ तारिसाणि ओसन्नचिक्कणाई दुक्खातिं अणुभवित्ता ततो य आउक्खएणं उन्वट्टिया समाणा बहवे गच्छति तिरियवसहिं दुक्खत्तरं सुदारुणं जम्मणमरणजरावाहिपरियणारहई जलथलखहचरपरोप्परविहिंसणपवंचं इमं च जगपागडं वरागा दुक्खं पावेन्नि दीहकालं, कि ते?, सीउण्हतव्हाखुहवेयणअप्पईकारअडविजम्मणणिञ्चभउविग्गवासजग्गणवहवंधणताडणंकणनिवायणअद्विभंजणनासाभेयपहारदूमणछविच्छेयणअभिओगपावणकसंकुसारनिवायदमणाणि वाहणाणि य मायापितिविप्पयोगसोयपरिपीलणाणि य सस्थग्गिविसाभिघायगलगवल आवलणमारणाणि य गलजालुच्छिप्पणाणि पओउलणविकप्पणाणि य जावज्जीविगबंधणाणि पंजरनिरोहणाणि य सयूहनिद्धाडणाणि धमणाणि य दोहणाणि य कुदं % % ॥१८॥ REnatana ~237~
SR No.035013
Book TitleSavruttik Aagam Sootraani 1 Part 13 Upasakdasha Antkruddasha Anuttaropapatikdasha Prashnavyakaran Mool evam Vrutti
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages538
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_antkrutdasha
File Size118 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy