SearchBrowseAboutContactDonate
Page Preview
Page 232
Loading...
Download File
Download File
Page Text
________________ आगम (१०) प्रत सूत्रांक [8] दीप अनुक्रम [4] भाग-[१३] “भाग-१३ “प्रश्नव्याकरणदशा” – अंगसूत्र -१० (मूलं + वृत्ति:) श्रुतस्कन्ध: [१], अध्ययनं [१] मूलं [४...] पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित ..आगमसूत्र - [१०] अंगसूत्र- [१०] “प्रश्नव्याकरणदशा" मूलं एवं अभयदेवसूरि-रचिता वृत्तिः विश्रान्तिरहितासात वेदनां दीर्घकालं यावद्बहुभिर्दुःखैः शारीरमानसैर्या संकटा-सङ्कुला सा दीर्घकालबहुदुःखसङ्कटा तां, नरकेषु तिर्यक्षु च या योनिरुत्पत्तिहेतुत्वात् सा नरकतिर्यग्योनिस्तां, ततश्च इतो-मनुष्यजन्मनः | सकाशादायुःक्षये-मरणे सति च्युतास्सन्तः, 'तस्से' त्यादि च सूत्रं कचिदेव दृश्यते, अशुभकर्म्मबहुलाः-फल| कर्म्मप्रचुराः उपपद्यन्ते जायंते नरकेषु 'हुलियं'ति शीघ्रं महालयेषु क्षेत्रस्थितिभ्यां महत्सु, कथंभूतेषु ? -वज्रमयकुड्या रुन्दा विस्तीर्णा निःसन्धयो-निर्विवरा द्वारविरहिता- अद्वारा निर्मार्दवभूमितलाश्च कर्कश भूमयः ये नरकास्ते तथा खरामर्शा:- कर्कशस्पर्शाः विषमा-निम्नोन्नता निरयगृह सम्बन्धिनो ये चारकाः कुड्यकुटा नारकोत्पत्तिस्थानभूता येषु नरकेषु ते तथा, ततः पदद्वयस्य कर्मधारयोऽतस्तेषु, तथा महोष्णाः- अत्युष्णाः सदाप्रतप्तानित्यतसा दुर्गन्धा-अशुभगन्धा विश्रा- आमगन्धयः कुथिता इत्यर्थः, उद्विज्यते-उद्विग्नैर्भूयते येभ्यस्ते उद्वेगजनकास्ते च ते तथा तेषु तथा बीभत्सदर्शनीयेषु विरूपेषु नित्यं सदा हिमपटलमिव - हिमवृन्दमिव शीतला ये ते तथा तेषु च, कालोऽवभासः प्रभा येषां ते कालावभासास्तेषु च भीमगम्भीराश्च ते अत एव लोमहर्षणाश्च| रोमहर्षकारिणो भीमगम्भीरलोमहर्षणास्तेषु, निरभिरामेषु-अरमणीयेषु निष्प्रतीकारा अचिकित्स्या ये व्याधयः- कुष्ठायाः ज्वराः - प्रतीताः रोगाश्च-सद्योघातिनो ज्वरशलादयः तैः पीडिता ये ते तथा तेषु, इदं च नारकधर्म्माध्यारोपान्नरकाणां विशेषणमुक्तं, अतीव-प्रकृष्टं नित्यं शाश्वतमन्धकारं येषु ते तथा तिमिस्सेव-तमिस्रगुहेव येऽन्धकारप्रकर्षास्ते अतीवनित्यान्धकारतमिस्राः अथवा अतीव नित्यान्धकारेण तिमिस्रेव च For Parts Only ~ 232~
SR No.035013
Book TitleSavruttik Aagam Sootraani 1 Part 13 Upasakdasha Antkruddasha Anuttaropapatikdasha Prashnavyakaran Mool evam Vrutti
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages538
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_antkrutdasha
File Size118 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy