SearchBrowseAboutContactDonate
Page Preview
Page 233
Loading...
Download File
Download File
Page Text
________________ आगम (१०) प्रत सूत्रांक [8] दीप अनुक्रम [C] भाग-[१३] “भाग-१३ “प्रश्नव्याकरणदशा” – अंगसूत्र -१० (मूलं + वृत्ति:) अध्ययनं [१] श्रुतस्कन्ध: [१], मूलं [४...] पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित ..आगमसूत्र - [१०] अंगसूत्र- [१०] “प्रश्नव्याकरणदशा" मूलं एवं अभयदेवसूरि-रचिता वृत्तिः प्रश्नव्याक २० श्रीअ भयदेव० वृत्तिः ॥ १६ ॥ Education Se ये ते तथा तेषु, अत एव प्रतिभयेषु-वस्तु २ प्रति भयं येषु ते तथा तेषु व्यपगतग्रह चन्द्र सूर्यनक्षत्र ज्योतिधकेषु, इह ज्योतिष्कशब्देन तारका गृह्यन्ते, मेदश्च शारीरधातुविशेषः वसा च शारीरः स्नेहः मांसं च-पशितं तेषां यत्पटलं-वृन्दं 'पोचड'ति अतिनिविडं च पूयरुधिराभ्यां पक्चरक्तशोणिताभ्यां उक्कण्णन्तिउत्कीर्ण मिश्रितं विलीनं- जुगुप्सितं चिक्कणं- आश्लेषवत् रसिकया- शारीररसविशेषेण व्यापन्नं विनष्टखरूपमत एव कुथितं - कोथवत् तदेव चिक्खल्लं प्रबलकर्द्दमः कर्दमश्च तदितरो येषु ते तथा तेपु, कुकूलानलख-कारीषाग्निः प्रदीसज्वाला च मुर्मुरश्च भस्माग्निः असिक्षुरकरपत्राणां धारा च सुनिशितो वृश्चिकडङ्कस्य तत्पुच्छकण्टकस्य च निपात इति द्वन्द्वः एभिः औपम्यं उपमा यस्य स तथा, तथाविधः स्पर्शोऽतिदुस्सहो येषां ते तथा तेषु, अत्राणा-अनर्थप्रतिघातक वर्जिता अशरणाश्च-अर्थप्रापकवर्जिता जीवाः कटुकदुःखैः - दारुणैर्दुःखैः परिताप्यन्ते येषु ते अत्राणाशरणकटुकदुःखपरितापनास्तेषु अनुबद्धनिरन्तराः - अत्यन्तनिरन्तरा वेदना येषु ते तथा तेषु, यमस्य दक्षिणदिकपालस्य पुरुषा- अम्पादयोऽसुरविशेषा यमपुरुषास्तैः सङ्कुला ये ते तथा तेषु, तत्र च उत्पत्ती सत्यामन्तर्मुहूर्त्तश्च - कालमानविशेषः लब्धिश्व- वैक्रिय लब्धिर्भवमत्ययश्च भवलक्षणो हेतुरन्तर्मुहूर्त्तलब्धिभवप्रत्ययं तेन निर्वर्तयन्ति - कुर्वन्ति पुनस्ते पापाः शरीरं, किंभूतं ? - हुण्डे - सर्वत्रासंस्थितं बीभत्सं दुर्दर्शनीयं दुर्द्दर्शनं 'बीहणगं ति भयजनकं अस्थिस्नायुनखरोमवर्जितं, अशुभगन्धं च तदुःखविषहं चेत्यशुभगन्धदुःखविषहं, पाठान्तरेणाशुभं दुःखविषहं च यत्तत्तथा ततः शरीरनिर्वर्तनानन्तरं पर्याप्तिं - इन्द्रियपर्याप्ति For Parta Use Only ~233~ १ अधर्म द्वारे प्राणवधकारकाः प्रेत्यतद वस्थाश्व सू० ४ ॥ १६ ॥ Kar
SR No.035013
Book TitleSavruttik Aagam Sootraani 1 Part 13 Upasakdasha Antkruddasha Anuttaropapatikdasha Prashnavyakaran Mool evam Vrutti
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages538
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_antkrutdasha
File Size118 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy