________________
आगम
(१०)
प्रत
सूत्रांक
[8]
दीप
अनुक्रम
[C]
भाग-[१३] “भाग-१३ “प्रश्नव्याकरणदशा” – अंगसूत्र -१० (मूलं + वृत्ति:)
अध्ययनं [१]
मूलं [४...]
श्रुतस्कन्ध: [१], पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित..आगमसूत्र - [१०] अंगसूत्र- [१०] "प्रश्नव्याकरणदशा" मूलं एवं अभयदेवसूरि-रचिता वृत्तिः
वृत्तिः
प्रश्नव्याक- जल्लाः रोमा माषाः वकुशा मलयाश्च चुचुकाश्च चूलिकाः कोंकणकाः मेदा: पहवाः मालवाः महुराः आभार० श्रीअ- 5 षिका अणक्काः चीनाः लहासिकाः खसाः खासिका नेहरा 'मरहट्ठत्ति महाराष्ट्राः पाठान्तरेण मूढाः मौष्टिकाः भयदेव० आरवाः डोबिलकाः कुहणाः केकया हूणाः रोमकाः रुरवो मरुका इति एतानि च प्रायो लुप्तप्रथमाबहुवचनानि पदानि, तथा चिलातविषयवासिनश्च म्लेच्छदेशनिवासिनः, एते च पापमतयः, तथा जलचराश्च ॐ स्थलचराश्च 'सणहपय'त्ति सनखपदाच सिंहादयः उरगाव- सर्पाः 'खयरसंडासतुंड ति खचराः संदस॥ १५ ॥ तुण्डाश्च- संदेसकाकारमुपक्षिण इति द्वन्द्वः, ते च ते जीवोपघातजीविनश्चेति कर्मधारयः, कथंभूता:* संज्ञिनश्वासंज्ञिनश्च पर्याप्ताः अशुभलेश्यापरिणामाः, एते चान्ये चैवमादयः कुर्वन्ति प्राणातिपातकरणंप्राणिवधानुष्ठानं पापा:- पापानुष्ठायिनः पापाभिगमाः - पापमेवोपादेयमित्यभिगमाः पापरुचयः पापमेवोपादेयमिति श्रद्धानाः प्राणवधकृतरतिकाः प्राणवधरूपानुष्ठानाः प्राणिवधकथाखभिरमन्तः 'तुट्टा पाव करेत्तु होति य बहुष्पगारी'ति पापं प्राणवधरूपं कृत्वा बहुप्रकारं तुष्टाश्च भवन्ति ये ते कुर्वन्ति प्राणिवधमिति प्रकृतं । तदियता ये प्राणवधं कुर्वन्ति ते प्रतिपादिताः, इदानीं यादृशं फलं ददाति प्राणवध एतदुच्यते, 'तस्से'त्यादि, तस्य च पापस्य प्राणवधरूपस्य 'फलविपाक' फलमिव - वृक्षसाध्यमिव विपाकः - कर्म्मणामुदयः फलविपाकः ४ तं फलविपाकं 'अयाणमाण'त्ति अजानानाः वर्द्धयंति-वृद्धिं नयंति नरकतिर्यग्योनिमिति योगः, तदृद्धिश्च | पुनः पुनस्तत्रोत्पादहेतुकर्मबन्धनात्, किंभूतां तां ?, महद्भयं यस्यां सा महाभया तां महाभयां अविश्रामवेदनां
।। १५ ।।
For Praise Only
१ अधर्म
द्वारे प्राणवध
~ 231~
कारकाः
प्रेत्यतदचरथाश्व
सू० ४