________________
आगम
(७)
भाग-१३ “उपासकदशा' अध्ययन [१],
------- मूलं [७] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[७] अंगसूत्र- [७] "उपासकदशा" मूलं एवं अभयदेवसूरि-रचिता वृत्ति:
1.30
प्रत सूत्रांक
पूज्यरुक्तः-'बन्धबह छविछेदं अइभारं भत्तपाणवोच्छेयं । कोहादिदूसियमणो गोमणुयाईण णो कुजा ॥१॥ तथा 'न मारयामीति कृतवतस्य, विनैव मृत्युं क इहातिचारः । निगद्यते यः कुपितः करोति, वतेऽनपेक्षस्तदसौ व्रती स्यात् ।। १ ।।
कायेन भन्न न ततो व्रती स्यात्कोपाड्याहीनतया तु भग्नम् । तद्देशभङ्गादतिचार इष्टः, सर्वत्र योज्यः क्रम एष धीमन् ! ||२।। इति । INI'सहसाअब्भक्खाणे' ति सहसा अनालोच्याभ्याख्यानम् -असद्दोपाध्यारोपणं सहसाऽभ्याख्यान, यथा 'चौरस्त्वम् ।
इत्यादि, एतस्य चातिचारत्वं सहसाकारेणैव, न तीवसंकेशेन भणनादिति १, 'रहसाअभक्खाणे' ति रहः-एकान्तस्तेन हेतुना अभ्याख्यानं रहोऽभ्याख्यानम् , एतदुक्तं भवति--रहसि मन्त्रयमाणानां वक्ति-एते हीदं चेदं च राजापकारादि मन्त्रयन्तीति, एतस्य चातिचारत्वमनाभोगभणनात् , एकान्तमात्रोपाधितया च पूर्वस्माद्विशेषः, अथवा सम्भाव्यमानार्थभणनादतिचारो न तु भङ्गोऽयमिति २, 'सदारमन्तभेए' ति स्वदारसंबन्धिनो मन्त्रस्य-विश्रम्भजल्पस्य भेदः-प्रकाशनं स्वदारमन्त्रभेदः, एतस्य चातिचारत्वं सत्यभणनेऽपि कलत्रोक्ताप्रकाशनीयप्रकाशनेन लज्जादिभिर्मरणाद्यनर्थपरम्परासम्भवात्परमार्थतोऽसत्यत्वाचस्येति ३, 'मोसोवएसे' ति मृषोपदेशः- परेपामसत्योपदेशः सहसाकारानाभोगादिना, व्याजेन वा यथा ' अस्माभिस्तदिदमिदं वाऽसत्यम[भिधाय परो विजित' इत्येवंचा कयनेन परेषामसत्यवचनव्युत्पादनमतिचारः, साक्षात्कारेणासत्येऽप्रवर्त्तनादिति ४, 'कूडलेहकरणे
T .3999.
अनुक्रम
00264)
१ अन्धवधं उपिच्छेदमतिभारं भक्तपानज्युच्छेदम् । क्रोधादिदृषितमना गोमनुजादीनां न करोति ॥१॥ २ कृषितो वधादीन करोत्यसौ स्यान्नियमानपेक्षः ॥ १॥ मृत्योरभावानियमोऽस्ति तस्प, को० प्र०। ३ देशस्य भङ्गादनुपालनाच, पूज्या अतीचारसदाहरन्ति ॥२॥ प्र०
For P
OW
सम्यक्त्व एवं द्वादश व्रतानां अतिचार-वर्णनं
~23~